________________
oeos200cceae83809200000
कालं 'शिक्षेत अभ्यस्पेदिति, अनेन हि शीलवता नित्यं गुरुकुलवास आसेवनीय इत्यावेदितं भवतीति ॥ ३२॥ यदुक्तं पद्धा-15 नामन्तिके शिक्षेत्तत्वरूपनिरूपणायाह
सुस्ससमाणो उवासेजा, सप्पन्नं सतवस्सियं। वीरा जे अत्तपन्नेसी, धितिमन्ता जिइंदिया ॥३३॥ गिहे दीवमपासंता, पुरिसादाणिया नरा । ते वीरा बंधणुम्मुक्का, नावकखंति जीवियं ॥ ३४ ॥ अगिद्धे सद्दफासेसु, आरंभेसु अणिस्सिए । सवं तं समयातीतं, जमेतं लवियं बहु ॥ ३५॥ अइमाणं च मायं च, तं परिणाय पंडिए । गारवाणि य सवाणि, णिवाणं संधए मुणि ॥ ३६॥|६|| (गाथा ४८२) त्तिवेमि ॥ इति श्रीधम्मनाम नवममज्झयणं समत्तं ॥ गुरोरादेशं प्रति श्रोतुमिच्छा शुश्रूषा गुर्वादेवैयावृत्त्यमित्यर्थः तां कुर्वाणो गुरुम् 'उपासीत' सेवेत, तस्यैव प्रधानगुणद्वयद्वारेण विशेषणमाह-सुष्टु शोभना वा प्रज्ञाऽस्येति सुप्रज्ञः-खसमयपरसमयवेदी गीतार्थ इत्यर्थः, तथा सुष्टु शोभनं वा सबाह्याभ्य-गा। न्तरं तपोऽस्यास्तीति सुतपस्वी, तमेवम्भूतं ज्ञानिनं सम्यक्चारित्रवन्तं गुरुं परलोकार्थी सेवेत, तथा चोक्तम्-"नाणस्स होइ भागी, थिरयरओ दसणे चरित्ते य । धन्ना आवकहाए गुरुकुलवासं न मुंचंति ॥१" य एवं कुर्वन्ति तान् दर्शयति-यदिवा १ज्ञानस्य भवती भागी स्थिरतरो दर्शने चारित्रे च । धन्या यावत्कथं गुरुकुलवासं न मुश्चन्ति ॥ १॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org