SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ त्तियुतं सूत्रकृताच सुरासुराधिपतिचक्रवर्तिबलदेववासुदेवादिभिर्वन्दना तथा तैरेव सत्कारपूर्विका वस्त्रादिना पूजना, तथा सर्वस्मिन्नपि लोकेश ९ धर्माशीलाङ्का- इच्छामदनरूपा ये केचन कामास्तदेतत्सर्व यश-कीर्ति(श्लोकादिक)मपकारितया परिज्ञाय परिहरेदिति ॥२२॥ किश्चान्यत्-'येन' ध्ययन. चार्यांय- अन्नेन पानेन वा तथाविधेनेति सुपरिशुद्धेन कारणापेक्षया खशुद्धेन वा 'इह' अस्मिन् लोके इदं संयमपात्रादिकं दुर्भिक्षरोगात कादिकं वा भिक्षुः निर्वहेत् निर्वाहयेद्वा तदन्नं पानं वा 'तथाविधं' द्रव्यक्षेत्रकालभावापेक्षया 'शुद्ध' कल्पं गृह्णीयात्तथैतेषाम्॥१८२॥ अन्नादीनामनुप्रदानमन्यसै साधवे संयमयात्रानिर्वहणसमर्थमनुतिष्ठेत् , यदिवा–येन केनचिदनुष्ठितेन 'इम' संयम 'निर्वहेत्'। निर्वाहयेद् असारतामापादयेत्तथाविधमशन पानं वाऽन्यद्वा तथाविधमनुष्ठानं न कुर्यात् , तथैतेषामशनादीनाम् 'अनुप्रदानं' गृहस्थानां परतीथिकानां स्वयथ्यानां वा संबमोपघातकं नानुशीलयेदिति, तदेतत्सर्वं ज्ञपरिज्ञया ज्ञाखा सम्यक् परिहरेदिति॥२३॥ | यदुपदेशेनैतत्सर्वं कुर्यात्तं दर्शयितुमाह-'एवम् अनन्तरोक्तया नीत्या उद्देशकादेरारभ्य 'उदाहुत्ति उदाहृतवानुक्तवान् निर्गतः। | सबाह्याभ्यन्तरो ग्रन्थो यसात्स निर्ग्रन्थो 'महावीर' इति श्रीमद्वर्धमानखामी महांश्वासौ मुनिश्च महामुनिः अनन्तं ज्ञानं दर्शनं । च यस्यासावनन्तज्ञानदर्शनी स भगवान् 'धर्म' चारित्रलक्षणं संसारोत्तारणसमर्थ तथा 'श्रुतं च' जीवादिपदार्थसंसूचकं 'देशितवान्' प्रकाशितवान् ॥ २४ ॥ किश्चान्यत् भासमाणो न भासेजा, णेव बफेज मम्मयं ।मातिट्राणं विवजेजा, अणुचिंतिय वियागरे ॥२५॥ ॥१८२॥ तथिमा तइया भासा, जं वदित्ताऽणुतप्पती। जं छन्नं तं न वत्तवं, एसा आणा णियंठिया ॥२६॥ eeeeeeeeeeeeeeese &cesseeeeeeeeeeeeeeeeee Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy