________________
कृखान विभृयाद् , तदेतत्सर्व परपात्रभोजनादिकं संयमविराधकलेन ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया परिहरेदिति ॥ तथा
आसंदी पलियंके य, णिसिजं च गिहतरे। संपुच्छणं सरणं वा, तं विजं परिजाणिया ॥ २१॥ | जसं कित्तिं सलोयं च, जा य वंदणपूयणा । सबलोयंसि जे कामा, तं विजं परिजाणिया ॥ २२ ॥|| जेणेहं णिवहे भिक्खू , अन्नपाणं तहाविहं । अणुप्पयाणमन्नेसिं, तं विजं परिजाणिया ॥ २३ ॥ | एवं उदाहु निग्गंथे, महावीरे महामुणी । अणंतनाणदंसी से, धम्म देसितवं सुतं ॥ २४ ॥ 'आसन्दी'त्यासनविशेषः, अस्य चोपलक्षणार्थखात्सर्वोऽप्यासनविधिर्गृहीतः, तथा 'पर्यक' शयनविशेषः, तथा गृहस्यान्त| मध्ये गृहयोर्वा मध्ये निषद्या वाऽऽसनं वा संयमविराधनाभयात्परिहरेत् , तथा चोक्तम्-"गंभीर सिरा एते, पाणा दुप्पडिले| हगा | अगुत्ती बंभचेरस्स, इत्थीओ वावि संकणा ॥१॥" इत्यादि, तथा तत्र गृहस्थगृहे कुशलादिनच्छनं आत्मीयशरीरावयवप्रच्छ(पुञ्छ)नं वा तथा पूर्वक्रीडितसरणं चेत्येतत्सर्वं 'विद्वान् विदितवेद्यः सन्ननायेति ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिक्षया परिहरेत् ॥२१॥ अपिच बहुसमरसङ्घनिर्वहणशौर्यलक्षणं यशः दानसाध्या कीर्तिः जातितपोबाहुश्रुत्यादिजनिता श्लाघा, तथा या __ १ गंभीरविजया इति द० अ० ६ गा० ५६ अप्रकाशाश्रया इति वृत्तिः । २ एतानि गम्भीरच्छिद्राणि प्राणा दुष्प्रतिलेख्याः । अगुप्तिब्रह्मचर्यस्य त्रियो वापि शंकनं ॥१॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org