SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ ९ धर्माध्ययनं. सूत्रकृताङ्गं । एतेहिं छहिं काएहिं, तं विजं परिजाणिया । मणसा कायवक्केणं, णारंभी ण परिग्गही ॥९॥ शीलाङ्काचाक-18|मुसावायं बहिद्धं च, उग्गहं च अजाइया । सत्थादाणाइं लोगंसि, तं विजं परिजाणिया ॥ १०॥ त्तियुत पलिउंचणं च भयणं च, थंडिल्लस्सयणाणि या । धृणादाणाडं लोगंसि. तं विजं परिजाणिया ॥१॥ ॥१७९॥ || धोयणं रयणं चेव, बत्थीकम्मं विरेयणं । वमणंजण पलीमंथ, तं विजं परिजाणिया ॥ १२॥ ___ 'एभिः' पूर्वोक्तः पइभिरपि 'कायैः त्रसस्थावररूपैः सूक्ष्मवादरपर्याप्तकापर्याप्तकभेदभिन्न रम्भी नापि परिग्रही स्यादिति | सम्बन्धः, तदेतद् 'विद्वान' सश्रुतिको ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया मनोवाकायकर्मभिर्जीवोपमर्दकारिणमारम्भं परिग्रहं च परिहरेदिति ॥९॥ शेषव्रतान्यधिकृत्याह-मृषा-असद्भूतो वादो मृषावादस्तं विद्वान् प्रत्याख्यानपरिज्ञया परिहरेत् तथा 'बहिर्मोति मैथुनं 'अवग्रहं' परिग्रहमयाचितम्-अदत्तादानं, [ग्रं०५२५०] यदिवा बहिद्धमिति-मैथुनपरिग्रही अ|| वग्रहमयाचितमित्यनेनादत्तादानं गृहीतं, एतानि च मृषावादादीनि प्राण्युपतापकारिखात् शस्त्राणीव शस्त्राणि वर्तन्ते । तथाऽऽदी-1 यते-गृह्यतेऽष्टप्रकारं कर्मैभिरिति ( आदानानि ) कर्मोपादानकारणान्यसिन् लोके, तदेतत्सर्व विद्वान् ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया परिहरेदिति ॥१०॥ किश्चान्यत्-पञ्चमहाव्रतधारणमपि कषायिणो निष्फलं स्यादतस्तस्साफल्यापादनार्थ कषायनिरोधो विधेय इति दर्शयति-परि-समन्तात् कुश्यन्ते-वक्रतामापाद्यन्ते क्रिया येन मायानुष्ठानेन तत्पलिकुश्चनं eeeeeeeeeeeeeeeeeer ग्रहं च परिहरावात मैथुनं 'अवा गृहीतं, एतानि कर्मापादानक ॥१७९॥ dan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy