________________
सूत्रकृताङ्गं ||8| पुढवी उ अगणी वाऊ, तणरुक्ख सबीयगा । अंडया पोयजराऊ, रससंसेयउब्भिया ॥ ८॥ शीलाङ्काचार्यायवृ
'माता' जननी 'पिता' जनकः 'स्नुषा' पुत्रवधूः 'भ्राता सहोदरः तथा 'भार्या' कलत्रं पुत्राश्चौरसाः-स्वनिष्पादिता चियुतं एते सर्वेऽपि मात्रादयो ये चान्ये श्वशुरादयस्ते तव संसारचक्रवाले स्वकर्मभिर्विलुप्यमानस्य त्राणाय 'नालं' न समर्था भवन्तीति,
| इहापि तावते त्राणाय किमुतामुत्रेति, दृष्टान्तश्चात्र कालसौकरिकसुतः सुलसनामा अभयकुमारस्य सखा, तेन महासत्वेन , ॥१७८॥
स्वजनाभ्यर्थितेनापि न प्राणिष्वपकृतम् , अपि खात्मन्येवेति ॥५॥ किश्चान्यत-धर्मरहितानां स्वकृतकमविलुप्यमानानौमहिकामु-16 |ष्मिकयोन कश्चित्राणायेति एनं पूर्वोक्तमर्थ स प्रेक्षापूर्वकारी 'प्रत्युपेक्ष्य विचार्यावगम्य च परमः-प्रधानभूतो (अर्थो) मोक्षः | संयमो वा तमनुगच्छतीति तच्छीलश्च परमार्थानुगामुकः-सम्यग्दर्शनादिस्तं च प्रत्युपेक्ष्य, क्वाप्रत्ययान्तस्य पूर्वकालवाचितया | क्रियान्तरसव्यपेक्षखात् तदाह-निर्गतं ममख बाह्याभ्यन्तरेषु वस्तुषु यसादसौ निर्ममः तथा निर्गतोऽहङ्कारः-अभिमानः पूर्वे-18 |श्वर्यजात्यादिमदजनितस्तथा तपःस्वाध्यायलाभादिजनितो वा यसादसौ निरहङ्कारो-रागद्वेपरहित इत्यर्थः, स एवम्भूतो भिक्षु-12 जिनैराहितः-प्रतिपादितोऽनुष्ठितो वा यो मार्गो जिनानां वा सम्बन्धी योऽभिहितो मार्गस्तं 'चरेद्' अनुतिष्ठेदिति ॥ ६॥ अ| पिच-संसारखभावपरिज्ञानपरिकर्मितमतिर्विदितवेद्यः सम्यक् 'त्यक्त्वा ' परित्यज्य किं तद्-'वित्तं द्रव्यजातं पुत्रांश्च त्यक्ता, | ॥१७८॥ | पुत्रेष्वधिकः स्नेहो भवतीति पुत्रग्रहणं, तथा 'ज्ञातीन्' स्वजनांश्च त्यक्ता तथा 'परिग्रहं चान्तरममखरूपं णकारो वाक्याल|कारे अन्तं गच्छतीत्यन्तगो दुष्परित्यज इत्यर्थः अन्तको वा विनाशकारीत्यर्थः आत्मनि वा गच्छतीत्यात्मग आन्तर इत्यर्थः तं |
SaSSSSS3000200
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org