________________
चातकृत्यं तदा
&seeeeeeeeeeeeeeeeeeee
|| यथा प्राणिन उपमर्दः क्रियते स तथैव संसारान्तर्वर्ती शतशो दुःखभाक् भवतीति, जमदग्निकृतवीर्यादीनामिव पुत्रपौत्रानुगं|
वैरं प्रवर्द्धत इति भावः, किमित्येवं ?, यतस्ते कामेषु प्रवृत्ताः, कामाचारम्भैः सम्यग्र भृताः संभृता-आरम्भपुष्टा आरम्भाश्च जीवो| पमर्दकारिणः अतो न ते कामसम्भृता आरम्भनिश्रिताः परिग्रहे निविष्टाः दुःखयतीति दुःखम्-अष्टप्रकारं कर्म तद्विमोचका भवन्ति-तस्थापनेतारो न भवन्तीत्यर्थः ॥ ३ ॥ किश्चान्यत्-आहन्यन्ते-अपनीयन्ते विनाश्यन्ते प्राणिनां दश प्रकारा अपि प्राणा यमिन् स आघातो-मरणं तसै तत्र वा कृतम्-अग्निसंस्कारजलाञ्जलिप्रदानपितृपिण्डादिकमाघातकृत्यं तदाधातुम्-आधाय कृता पश्चात् 'ज्ञातयः स्वजनाः पुत्रकलत्रभ्रातृव्यादयः, किम्भूताः ?-विषयानन्वेष्टुं शीलं येषां तेऽन्येऽपि विषयैषिणः सन्तस्तस्य । | दुःखार्जितं 'वित्तं' द्रव्यजातम् 'अपहरन्ति' स्वीकुर्वन्ति, तथा चोक्तम्-"ततस्तेनार्जितैव्यैर्दारैश्च परिरक्षितैः । क्रीडन्त्यन्ये IS नरा राजन् , हृष्टास्तुष्टा हलङ्कताः॥१॥" स तु द्रव्यार्जनपरायणः सावद्यानुष्ठानवान् कर्मवान् पापी स्वकृतैः कर्मभिः सं-1||
सारे 'कृत्यते' छिद्यते पीड्यत इतियावत् ॥ ४ ॥ वजनाश्च तद्रव्योपजीविनस्तत्राणाय न भवन्तीति दर्शयितुमाह
माया पिया ण्हसा भाया, भज्जा पुत्ता य ओरसा । नालं ते तव ताणाय, लुप्पंतस्स सकम्मुणा॥५॥ 8 एयमटुं सपेहाए, परमाणुगामियं । निम्ममो निरहंकारो, चरे भिक्खू जिणाहियं ॥ ६ ॥
चिच्चा वित्तं च पुत्ते य, णाइओ य परिग्गहं । चिच्चा ण अंतगं सोयं, निरवेक्खो परिवए ॥७॥
मानन्वष्टुं शीलं
तथा चोक्त
॥१॥"स
छधते पीड्या
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org