SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ नोन्मुक्तः, बन्धनवं तु कपायाणां कर्मस्थितिहेतुवात् , तथा चोक्तम्-"बंधट्टिई कसायवसा" कषायवशात् इति, यदिवा-बन्धनो-10 न्मुक्त इव बन्धनोन्मुक्तः, तथाऽपरः 'सर्वतः सर्वप्रकारेण सूक्ष्मवादररूपं 'छिन्नम्' अपनीतं 'बन्धन' कषायात्मकं येन स छि-18 नबन्धनः, तथा 'प्रणुद्य' प्रेय 'पाप' कर्म कारणभूतान्वाऽऽश्रवानपनीय शल्यवच्छल्यं शेषकं कर्म तत् कुन्तति-अपनयति अन्तशो-निरवशेषतो विघटयति, पाठान्तरं वा 'सलं कंतइ अप्पणोत्ति शल्यभूतं यदष्टप्रकारं कर्म तदात्मनः सम्बन्धि कृन्तति-छिनत्तीत्यर्थः ॥ १० ॥ यदुपादाय शल्यमपनयति तद्दर्शयितुमाह नेयाउयं सुयक्खायं, उवादाय समीहए । भुजो भुजो दुहावासं, असुहत्तं तहा तहा ॥ ११ ॥ ॥ ठाणी विविहठाणाणि, चइस्संति ण संसओ । अणियते अयं वासे, णायएहि सुहीहि य ॥१२॥ नयनशीलो नेता, नयतेस्ताच्छीलिकस्तृन् , स चात्र सम्यग्दर्शनज्ञानचारित्रात्मको मोक्षमार्गः श्रुतचारित्ररूपो वा धर्मो मोक्ष-॥% नयनशीलखात् गृह्यते, तं मार्ग धर्म वा मोक्षं प्रति नेतारं सुष्ठु तीर्थकरादिभिराख्यातं स्वाख्यातं तम् 'उपादाय' गृहीला 'स-18 म्यक् मोक्षाय ईहते-चेष्टते ध्यानाध्ययनादावुद्यमं विधत्ते, धर्मध्यानारोहणालम्बनायाह-'भूयो भूयः' पौनःपुन्येन यद्भालवीर्य र तदतीतानागतानन्तभवग्रहणे-(ग्र०५०००) षु दुःखमावासयतीति दुःखावासं वर्तते, यथा यथा च बालवीर्यवान् नरकादिषु दुःखावासेषु पर्यटति तथा तथा चास्याशुभाध्यवसायिखादशुभमेव प्रवर्धते इत्येवं संसारस्वरूपमनुप्रेक्षमाणस्य धर्मध्यानं प्रवर्तत इति १ बन्धस्थिती कषायवशात् ॥ २ अनिइए य संवासे इति पाठो व्याख्याकृन्मतः, एवं च चकारा वित्यादेन संगतियाख्यापाठस्य । Jain Education Inter n al For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy