SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताङ्गं शीलाङ्काचाीयवृत्तियुतं ॥१७॥ eceaeeeeeeeeeeee दबिए बंधणुम्मुक्के, सबओ छिन्नबंधणे । पणोल्ल पावकं कम्म, सल्लं कंतति अंतसो ॥ १०॥ ८ वीर्या ध्ययनं. र 'एतत् यत् प्राक् प्रदर्शितं, तद्यथा-प्राणिनामतिपातार्थ शस्त्रं शास्त्रं वा केचन शिक्षन्ते तथा परे विद्यामन्त्रान् प्राणिवाधका नधीयन्ते तथाऽन्ये मायाविनो नानाप्रकारां मायां कृखा कामभोगार्थमारम्भान् कुर्वते केचन पुनरपरे वैरिणस्तत्कुर्वन्ति येन वैरैर-2 नुबध्यन्ते (ते) तथाहि-जमदग्निना स्वभार्याऽकार्यव्यतिकरे कृतवीर्यो विनाशितः, तत्पुत्रेण तु कार्तवीर्येण पुनर्जमदग्निः, जमद-12 निसुतेन परशुरामेण सप्त वारान् निःक्षत्रा पृथिवी कृता, पुनः कार्तवीर्यसुतेन तु सुभूमेन त्रिःसप्तकलो ब्राह्मणा व्यापादिताः, | तथा चोक्तम्-"अपकारसमेन कर्मणान नरस्तुष्टिमुपैति शक्तिमान् । अधिकां कुरु वै(तेज)रियातनां द्विषतां जातमशेषमुद्धरेत् ॥१॥" | तदेवं कषायवशगाः प्राणिनस्तत्कुर्वन्ति येन पुत्रपौत्रादिष्वपि वैरानुबन्धो भवति, तदेतत्सकर्मणां बालानां वीर्य तुशब्दात्प्रमादव| तां च प्रकर्षेण वेदितं प्रवेदितं प्रतिपादितमितियावत् , अत ऊर्ध्वमकर्मणां-पण्डितानां यद्वीयं तन्मे-मम कथयतः शृणुत यूय| मिति ॥९॥ यथाप्रतिज्ञातमेवाह-'द्रव्यो' भन्यो मुक्तिगमनयोग्यः 'द्रव्यं च भव्य' इति वचनात् रागद्वेषविरहाद्वा द्रव्यभूतोऽ| कपायीत्यर्थः, यदिवा वीतराग इव वीतरागोऽल्पकषाय इत्यर्थः, तथा चोक्तम्-"किं सका वोत्तुं जे सरागधम्ममि कोइ अकसायी । संतेवि जो कसाए निगिण्हइ सोऽवि तत्तुल्लो ॥१॥" स च किम्भूतो भवतीति दर्शयति-बन्धनात्-कषायात्मकान्मुक्तो बन्ध-18 ॥१७॥ eseeeeeeeeeeeeeeeeeeeee ol १कि शक्या वक्तुं यत्सरागधम्म कोऽप्यकषायः । सतोऽपि यः कषायाभिगृहाति सोऽपि तत्तुल्यः ॥ १।। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy