________________
कायेनाशक्तोऽपि तन्दुलमत्स्यवन्मनसैव पापानुष्ठानानुमत्या कर्म बनातीति, तथा आरतः परतश्चेति लौकिकी वाचोयुक्तिरित्येवं पर्यालोच्यमाना ऐहिकामुष्मिकयोः 'द्विधापि' स्वयंकरणेन परकरणेन चासंयता-जीवोपघातकारिण इत्यर्थः ॥६॥ साम्प्रतं जीवोपघातविपाकदर्शनार्थमाह
वेराइं कुबई वेरी, तओ वेरेहिं रजती। पावोवगा य आरंभा, दुक्खफासा य अंतसो ॥७॥ संपरायं णियच्छंति, अत्तदुक्कडकारिणो । रागदोसस्सिया बाला, पावं कुवंति ते बहुं ॥ ८॥ वैरमस्यास्तीति वैरी, स जीवोपमईकारी जन्मशतानुबन्धीनि वैराणि करोति, ततोऽपि च वैरादपरैःरैरनुरज्यते-संबध्यते, वैरपरम्परानुपङ्गी भवतीत्यर्थः, किमिति ?, यतः पापं उप–सामीप्येन गच्छन्तीति पापोपगाः, क एते ?-'आरम्भा' सावद्यानुष्ठानरूपाः 'अन्तशो' विपाककाले दुःखं स्पृशन्तीति दुःखस्पर्शा-असातोदयविपाकिनो भवन्तीति ॥७॥ किश्चान्यत्'सम्परायं णियच्छंती'त्यादि, द्विविधं कर्म-ईपिथं साम्परायिकं च, तत्र सम्पराया-बादरकपायास्तेभ्य आगतं साम्परायिक | तत् जीवोपमईकखेन वैरानुषङ्गितया 'आत्मदुष्कृतकारिणः स्वपापविधायिनः सन्तो 'नियच्छन्ति' बनन्ति, तानेव विशिनष्टि-॥॥
'रागद्वेषाश्रिताः कषायकलुषितान्तरात्मानः सदसद्विवेकविकलखात् बाला इव बालाः, ते चैवम्भूताः 'पापम्' असद्वेध 'बहु' | अनन्तं 'कुर्वन्ति' विदधति ॥ ८॥ एवं बालवीय प्रदर्योपसंजिघृक्षुराह
एवं सकम्मवीरियं, बालाणं तु पवेदितं । इत्तो अकम्मविरियं, पंडियाणं सुणेह मे ॥९॥
की भवतीत्यर्थः,
दुःखं स्पृशन्तीति
SSSSSSSSSS99999
च, तत्र सम्पर
Jain Education International
For Personal & Private Use Only
www.janelibrary.org