SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताङ्गं शीलाङ्का चाय तियुतं ॥१६९॥ नियुज्यन्ते, पशूनां मध्यमेऽहनि । अश्वमेधस्य वचनान्यूनानि पशुभिस्त्रिभिः ॥ १ ॥ |" इत्यादि ॥ ४ ॥ अधुना 'सत्य' मित्येतत्सू - त्रपदं सूत्रस्पर्शिकया निर्युक्तिकारः स्पष्टयितुमाह सत्थं असिमादीयं विज्जामंते य देवकम्मकयं । पत्थिववारुणअग्गेय वाऊ तह मीसगं चेव ॥ ९८ ॥ शस्त्रं-प्रहरणं तच्च असिः- खङ्गस्तदादिकं, तथा विद्याधिष्ठितं मत्राधिष्ठितं देवकर्मकृतं दिव्यक्रिया निष्पादितं तच पञ्चविधं, तद्यथा- पार्थिवं वारुणमाग्नेयं वायव्यं तथैव व्यादिमिश्रं चेति । किञ्चान्यत् माइक माया य, कामभोगे समारभे । हंता छेत्ता पगब्भित्ता, आयसायाणुगामिणो ॥ ५ ॥ मणसा वयसा चैव, कायसा चैव अंतसो । आरओ परओ वावि, दुहावि य असंजया ॥ ६ ॥ 'माया' परवञ्चनादि (त्मिका बुद्धिः सा विद्यते येषां ते मायाविनस्त एवम्भूता मायाः - परवञ्चनानि कृला एकग्रहणे तजातीयग्रहणादेव क्रोधिनो मानिनो लोभिनः सन्तः 'कामान्' इच्छारूपान् तथा भोगांच शब्दादिविषयरूपान् 'समारभन्ते' सेवन्ते पाठान्तरं वा 'आरंभाय तिवहह' त्रिभिः मनोवाक्कायैरारम्भार्थं वर्त्तते, बहून् जीवान् व्यापादयन् बभन अपध्वंसयन् आज्ञापयन् भोगार्थी वित्तोपार्जनार्थं प्रवर्त्तत इत्यर्थः, तदेवम् 'आत्मसातानुगामिनः' खसुखलिप्सवो दुःखद्विषो विषयेषु गृद्धाः कषा| यकलुषितान्तरात्मानः सन्त एवम्भूता भवन्ति, तद्यथा - ' हन्तारः ' प्राणिव्यापादयितारस्तथा छेत्तारः कर्णनासिकादेस्तथा प्रकर्त| यितारः पृष्ठोदरादेरिति ॥ ५ ॥ तदेतत्कथमित्याह - तदेतत्प्राण्युपमर्दनं मनसा वाचा कायेन कृतकारितानुमतिभिश्च 'अन्तशः ' Jain Education International For Personal & Private Use Only ८ वीर्या ध्ययनं. ॥ १६९॥ www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy