SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताङ्ग शीलाङ्काचार्ययचियुर्त ॥१७१॥ ॥ ११ ॥ साम्प्रतमनित्यभावनामधिकृत्याह - स्थानानि विद्यन्ते येषां ते स्थानिनः, तद्यथा - देवलोके इन्द्रस्तत्सामानि कत्रायस्त्रिंशत्पार्षद्यादीनि मनुष्येष्वपि चक्रवर्तिबलदेववासुदेव महामण्डलिकादीनि तिर्यक्ष्वपि यानि कानिचिदिष्टानि भोगभूम्यादौ स्थानानि तानि सर्वाण्यपि विविधानि – नानाप्रकाराण्युत्तमाधममध्यमानि ते स्थानिनस्त्यक्ष्यन्ति, नात्र संशयो विधेय इति, तथा चोतम् - " अशाश्वतानि स्थानानि सर्वाणि दिवि चेह च । देवासुरमनुष्याणामृद्ध्यश्च सुखानि च ॥ १ ॥" तथाऽयं 'ज्ञातिभिः' बन्धुभिः सार्धं सहायैश्च मित्रैः सुहृद्भिर्यः संवासः सोऽनित्योऽशाश्वत इति, तथा चोक्तम् - " सुचिरतरमुषिला बान्धवैर्विप्रयोगः, सुचिरमपि हि रन्खा नास्ति भोगेषु तृप्तिः । सुचिरमपि सुपुष्टं याति नाशं शरीरं, सुचिरमपि विचिन्त्यो धर्म एकः सहायः ॥ १ ॥” इति चकारौ धनधान्यद्विपदचतुष्पदशरीराद्यनित्यत्वभावनार्थौ (र्थ ) अशरणाद्यशेषभावनार्थं चानुक्तसमुच्चयार्थमुपात्ताविति ॥ १२ ॥ अपि च एवमादाय मेहावी, अप्पणो गिद्धिमुद्धरे । आरियं उवसंपज्जे, सवधम्ममकोवि (५०० ) यं ॥ १३ ॥ सह संमइए णच्चा, धम्मसारं सुणेत्तु वा । समुवट्टिए उ अणगारे, पञ्चक्खायपाव ॥ १४ ॥ अनित्यानि सर्वाण्यपि स्थानानीत्येवम् 'आदाय' अवधार्य 'मेधावी' मर्यादाव्यवस्थितः सदसद्विवेकी वो आत्मनः सम्बन्धिनीं 'गृद्धिं गा ममत्वम् 'उद्धरेद्' अपनयेत् ममेदमहमस्य स्वामीत्येवं ममलं कचिदपि न कुर्यात्, तथा आराद्यातः सर्व १ सुगुप्तं । २ नेदं प्र० । Jain Education International For Personal & Private Use Only ८ वीर्या ध्ययनं. ॥ १७१ ॥ www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy