________________
८वीयो.
सूत्रकृताङ्गं शीलाङ्काचार्यायवृचियुतं
॥१६७॥
SPOROSSOSO900
अनौद्धत्यं, उक्तम् च-"चुल्लुच्छलेई जं होइ ऊणयं रित्तयं कणकणेइ । भरियाई ण खुभंती सुपुरिसविनाणभंडाई ॥१॥" उपयोग-18 वीर्य साकारानाकारभेदात् द्विविधं, तत्र साकारोपयोगोऽष्टधाऽनाकारश्चतुर्धा तेन चोपयुक्तः स्वविषयस्य द्रव्यक्षेत्रकालभावरूपस्य ध्ययनं. परिच्छेदं विधत्त इति, तथा योगवीर्य त्रिविधं मनोवाकायभेदात् , तत्र मनोवीर्यमकुशलमनोनिरोधः कुशलमनसश्च प्रवर्तनं, मनसो वा एकखीभावकरणं, मनोवीर्येण हि निर्ग्रन्थसंयताः प्रवृद्धपरिणामा अवस्थितपरिणामाश्च भवन्तीति, वाग्वीर्येण तु भाषमाणोऽपु-1 नरुक्तं निरवद्यं च भाषते, कायवीर्य तु यस्तु समाहितपाणिपादः कूर्मवदवतिष्ठत इति, तपोवीर्य द्वादशप्रकारं तपो यदलादग्लायन् विधत्त इति, एवं सप्तदशविधे संयमे एकखाद्यध्यवसितस्य यदलात्प्रवृत्तिस्तत्संयमवीर्य, कथमहमतिचारं संयमे न प्राप्नुयामि| त्यध्यवसायिनः प्रवृत्तिरित्येवमाद्यध्यात्मवीर्यमित्यादि च भाववीर्यमिति, वीर्यप्रवादपूर्वे चानन्तं वीर्य प्रतिपादितं, किमिति ?, यतोऽ-|| नन्तार्थ पूर्व भवति, तत्र च वीर्यमेव प्रतिपाद्यते, अनन्तार्थता चातोऽवगन्तव्या, तद्यथा-"सवर्णईणं जा होज वालुया गणणमागया
सन्ती । तत्तो बहुयतरागो अत्थो एगस्स पुवस्स ॥१॥ सबसैमुद्दाण जलं जइपत्थमियं हविज संकलियं । एत्तो बहुयतरागो अत्थो || 8| एगस्स पुवस्स ॥२॥" तदेवं पूर्वार्थस्थानन्त्याद्वीर्यस्य च तदर्थवादनन्तता वीर्यस्येति । सर्वमप्येतद्वीर्य विधेति प्रतिपादयितुमाहसव्वंपिय तं तिविहं पंडिय बालविरियं च मीसं च । अहवावि होति दुविहं अगारअणगारियं चेव ॥ ९७॥
॥१६७॥ सर्वमप्येतद्भाववीर्य पण्डितबालमिश्रभेदात् त्रिविधं, तत्रानगाराणां पण्डितवीर्य बालपण्डितवीर्य खगाराणां गृहस्थानामिति, तत्र || १ छुइच्छुलेइ प्र.। २ उद्गिरति यद्भवत्यून रिक्त कणकणति भृतानि न क्षुभ्यन्ते सुपुरुषविज्ञानभाण्डानि ॥१॥ ३ सर्वासा नदीना यावन्त्यो भवेयुर्वालुका || गणनमागताः सत्यः ततो बहुतरोऽर्थ एकस्य पूर्वस्य ॥१॥ ४ सर्वसमुद्राणां जलं यतिप्रमितं तत् भवेत्संकलितं ततो० ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org