SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ ७ कुशीलपरिभाषा. होयचचन्द्रियनिरोधो विधेय अतात्य' त्यक्ता 'धानिदर्शनचारित्रैः सम्पूर्णविलो' विषयकपायिवाहणार्थ || सूत्रकृताङ्गं रागद्वेषमकुर्वन् एवं सर्वैरपि 'कामैः इच्छामदनरूपैः सर्वेभ्यो वा कामेभ्यो गृद्धि 'विनीय' अपनीय संयममनुपालयेदिति, सर्वशीलाङ्का- IS था मनोज्ञेतरेषु विषयेषु रागद्वेषं न कुर्यात् , तथा चोक्तम्- "सद्देसु य भयपावएसु, सोयविसयमुवगएसु । तुढेण व रुटेण व, चाीयवृ- समणेण सया ण होयत्वं ॥१॥ रुवेसु य भद्दयपावएसु, चक्खुविसयमुवगएसु । तुटेण व रुटेण व समणेण सया ण होयत्वं | त्तियुतं ॥२॥ गंधेसु य भद्दयपावएसु, घाणविसयमुवगएसु । तुटेण ॥३॥ भैक्खेसु य भद्दयपावएसु, रसणविसयमुवगएसु । तुट्टेण व | रुटेण व, समणेण सया ण होयत्वं ॥४॥ फासेसु य भद्दयपावएसु, फासविसयमुवगएसु । तुटेण व रुटेण व, समणेण सयाण हो-18 ॥१६॥ | यत्वं ॥ ५॥" ॥ २७ ॥ यथा चेन्द्रियनिरोधो विधेय एवमपरसङ्गनिरोधोऽपि कार्य इति दर्शयति-सर्वान् 'सङ्गान्' संबन्धान् आन्तरान् स्नेहलक्षणान् बाह्यांश्च द्रव्यपरिग्रहलक्षणान् 'अतीत्य' त्यक्ता 'धीरो' विवेकी सर्वाणि 'दुःखानि शारीरमानसानि त्यक्खा परीषहोपसर्गजनितानि 'तितिक्षमाणः अधिसहन् 'अखिलो' ज्ञानदर्शनचारित्रैः सम्पूर्णः तथा कामेष्वगृद्धस्तथा 'अ-2 नियतचारी' अप्रतिबद्धविहारी तथा जीवानामभयंकरो भिक्षणशीलो भिक्षुः साधुः एवम् 'अनाविलो' विषयकषायैरनाकुल आत्मा यस्यासावनाविलात्मा संयममनुवर्तत इति ॥ २८ ॥ किश्चान्यत्-संयमभारस्य यात्रार्थ-पञ्चमहावतभारनिर्वाहणार्थ 'मुनिः' कालत्रयवेत्ता 'भुञ्जीत' आहारग्रहणं कुर्वीत, तथा 'पापस्य कर्मणः पूर्वाचरितस्य 'विवेक' पृथग्भावं विनाशमाकाङ्केत् 'भिक्षुः साधुरिति, तथा-दुःखयतीति दुःख-परीपहोपसर्गजनिता पीडा तेन 'स्पृष्टो' व्याप्तः सन् 'धूतं' संयम मोक्षं वा १ शब्देषु च भद्रकपापकेषु श्रोत्रविषयमुपगतेषु तुष्टेन वा रुष्टेन वा श्रमणेन सदा न भवितव्यं । २ रूपेषु० चक्षुः । ३ गंधेषु० घ्राणः । ४ भक्ष्येषु रसना । ५ स्पर्शेषु स्पर्शन। aaeeeeeeeeeeepercedeo ॥१६४॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy