________________
कामेहि विणीय गेहिं ॥ २७ ॥ सवाई संगाई अइच्च धीरे, सवाई दुक्खाई तितिक्खमाणे । अखिले अगिद्धे अणि यचारी, अभयंकरे भिक्खु अणाविलप्पा ॥ २८ ॥ भारस्स जाता मुणि भुंजएज्जा, कंखेज पावस्स विवेग भिक्खू । दुक्खेण पुट्टे धुयमाइएज्जा, संगामसीसे व परं दमेज्जा ॥ २९ ॥ अवि हम्ममाणे फलगावतट्टी, समागमं कंखति अंतकस्स । णिधूय कम्मं ण पवंचुवेइ अक्खक्खए वा सगडं तिबेमि ॥ ३० ॥ इति श्रीकुसीलपरिभासियं सत्तममज्झयणं समत्तं ॥ ( गाथाग्र० ४०२ )
"
अज्ञातश्चासौ पिण्डश्चाज्ञातपिण्डः अन्तप्रान्त इत्यर्थः, अज्ञातेभ्यो वा - पूर्वापरा संस्तुतेभ्यो वा पिण्डोऽज्ञातपिण्डोऽज्ञातोञ्छवृत्या लब्धस्तेनात्मानम् 'अधिसहेत्' वर्तयेत् - पालयेत् एतदुक्तं भवति - अन्तप्रान्तेन लब्धेनालब्धेन वा न दैन्यं कुर्यात्, नाप्युत्कृष्टेन लब्धेन मदं विदध्यात् नापि तपसा पूजनसत्कारमावहेत्, न पूजनसत्कारनिमित्तं तपः कुर्यादित्यर्थः, यदिवा पूजासत्कारनिमित्तत्वेन तथाविधार्थिवेन वा महतापि केनचित्तपो मुक्तिहेतुकं न निःसारं कुर्यात्, तदुक्तम् - "परं लोकाधिकं धाम, तपः श्रुतमिति द्वयम् । तदेवार्थिखनिर्लुतसारं तृणलवायते ॥ १ ॥ " ॥ यथा च रसेषु गृद्धिं न कुर्यात् एवं शब्दादिष्वपीति | दर्शयति- 'शब्दैः' वेणुवीणादिभिराक्षिप्तः संस्तेषु 'असजन' आसक्तिमकुर्वन् कर्कशेषु च द्वेषमगच्छन् तथा रूपैरपि मनोज्ञेतरै
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org