________________
सूत्रकृताङ्गं शीलाङ्काचायायत्तियुतं ॥१५६॥
७ कुशीलजे मायरं वा पियरं च हिच्चा, समणबए अगणिं समारभिज्जा।
परिभाषा. अहाहु से लोए कुसीलधम्मे, भूताई जे हिंसति आयसाते ॥५॥ उजालओ पाण निवातएज्जा, निवावओ अगणि निवायवेजा।
तम्हा उ मेहावि समिक्ख धम्म, ण पंडिए अगणि समारभिज्जा ॥६॥ 'ये' केचनाविदितपरमार्था धर्मार्थमुत्थिता मातरं पितरं च त्यक्खा, मातापित्रोर्दुस्त्यजखात् तदुपादानमन्यथा भ्रातपुत्रादिकमपि त्यक्त्वेति द्रष्टव्यं, श्रमणव्रते किल वयं समुपस्थिता इत्येवमभ्युपगम्याग्निकार्य समारभन्ते, पचनपाचनादिप्रकारेण कृतकारि| तानुमत्यौदेशिकादिपरिभोगाच्चाग्निकायसमारम्भं कुर्युरित्यर्थः, अथेति वाक्योपन्यासार्थः, 'आहु' रिति तीर्थकुद्गणधरादय एव-18 मुक्तवन्तः यथा सोऽयं पाषण्डिको लोको गृहस्थलोको वाऽग्निकायसमारम्भात् कुशील:-कुत्सितशीलो धर्मो यस्य स कुशीलधा, अयं किम्भूत इति दर्शयति-अभूवन् भवन्ति भविष्यन्तीति भूतानि-प्राणिनस्तान्यात्मसुखार्थ 'हिनस्ति' व्यापादयति, तथाहि-पश्चाग्नितपसा निष्टप्तदेहास्तथाऽग्निहोत्रादिकया च क्रियया पाषण्डिकाः खर्गावाप्तिमिच्छन्तीति, तथा लौकिकाः पचनपाचना| दिप्रकारेणाग्निकार्य समारभमाणाः सुखमभिलषन्तीति ॥ ५॥ अग्निकायसमारम्भे च यथा प्राणातिपातो भवति तथा दर्शयितु- ॥१५ |माह-तपनतापनप्रकाशादिहेतुं काष्ठादिसमारम्भेण योऽग्निकार्य समारभते सोऽग्निकायमपरांश्च पृथिव्याद्याश्रितान् स्थावरांस्वसांश्च प्राणिनो निपातयेत् , त्रिभ्यो वा मनोवाकायेभ्य आयुर्बलेन्द्रियेभ्यो वा पातयेनिपातयेत् (त्रिपातयेत् ), तथाऽग्निकायमुदकादिना
eaeeeeeeeeeeeeekerseseses
दिप्रकारेणा
निष्टतदेहास्तथाजमहामन्ति भविष्यन्तीति
Jain Education Memonal
For Personal & Private Use Only
www.jainelibrary.org