SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ 'निर्वापयन् विध्यापयंस्तदाश्रितानन्यांश्च प्राणिनो निपातयेत्रिपातयेद्वा तत्रोचालकनिर्वापकयोर्योऽनिकायमुज्ज्वलयति स बहूनामन्यकायानां समारम्भकः, तथा चागमः-"दो भंते ! पुरिसा अन्नमन्त्रेण सद्धिं अगणिकायं समारभंति, तत्थ णं एगे पु| रिसे अगणिकायं उजालेइ एगेणं पुरिसे अगणिकार्य निववेइ, तेसिं भंते ! पुरिसाणं कयरे पुरिसे महाकम्मतराए कयरे वा पुरिसे | अप्पकम्मतराए ?, गोयमा! तत्थ णं जे से पुरिसे अगणिकायं उज्जालेइ से णं पुरिसे बहुतरागं पुढ विकायं समारभति, एवं | आउकायं वाउकायं वणस्सइकायं तसकायं अप्पतरागं अगणिकायं समारभइ, तत्थ णं जे से पुरिसे अगणिकायं निवावेइ से गं | पुरिसे अप्पतरागं पुढविकायं समारभइ जाव अप्पतरागं तसकायं समारभइ बहुतरागं अगणिकार्य समारभइ, से एतेणं अटेणं 3 | गोयमा! एवं वुच्चई" ॥ अपि चोक्तम्-"भूयाणं एसमाघाओ, हव्ववाहो ण संसओ" इत्यादि । यसादेवं तस्मात् 'मेधावी' सदसद्विवेकः सश्रुतिकः समीक्ष्य धर्म पापाड्डीनः पण्डितो नाग्निकार्य समारभते, स एव च परमार्थतः पण्डितो योऽग्निकायसमारम्भकृतात् पापानिवर्तत इति ॥ ६ ॥ कथमग्निकायसमारम्भेणापरप्राणिवधो भवतीत्याशङ्कयाह पुढवीवि जीवा आऊवि जीवा, पाणा य संपाइम संपयंति । संसेयया कट्टसमस्सिया य, एते दहे अगणि समारभंते ॥ ७॥ हरियाणि भूताणि विलंबगाणि, आहार देहा य पुढो सियाई। १ भूतानामेष आघातो हव्यवाहो न संशयः ॥ Keeeeeeeeeeeeeeeeeeee Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy