SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ 10 कारः, तस्माद्गश्च षोडशकः, तस्मात्पोडशकादपि पश्च भूतानि, चैतन्यं पुरुषस्य खरूपमित्यादि, वैशेषिकाः पुनराहुः-द्रव्यगु-18|समयासूत्रकृताङ्गं शीलाङ्का णकसामान्यविशेषसमवायाः षट् पदार्था'इति, तथा नैयायिका:-प्रमाणप्रमेयादीनां पदार्थानामन्वयव्यतिरेकपरिज्ञानानिः- IRध्ययने पचा-यवृ. श्रेयसाधिगम इति व्यवस्थिताः, तथा मीमांसकाः-चोदनालक्षणो धर्मो, न च सर्वज्ञः कश्चिद्विद्यते, मुक्त्यभावश्चेत्येवमाश्रिताः, रसम्येषु चियुतं चार्वाकास्त्वेवमभिहितवन्तो, यथा-नास्ति कश्चित्परलोकयायी भूतपञ्चकाव्यतिरिक्तो जीवाख्यः पदार्थो, नापि पुण्यपापे स्त| चार्वाका इत्यादि । एवं चाङ्गीकृत्यैते लोकायतिकाः 'मानवाः पुरुषाः 'सक्ता' गृद्धा अध्युपपन्नाः 'कामेषु' इच्छामदनरूपेषु, तथा ॥१४॥ चोचुः–'एतावानेव पुरुषो, यावानिन्द्रियगोचरः । भद्रे ! वृकपदं पश्य, यद्वदन्त्यबहुश्रुताः॥१॥ पिब खाद च साधु शो भने ।, यदतीतं वरगात्रि ! तन्न ते । नहि भीरु ! गतं निवर्तते, समुदयमात्रमिदं कलेवरम् ॥२॥" एवं ते तत्रान्तरीयाः खस18 मयार्थवासितान्तःकरणाः सन्तो भगवदर्हदुक्तं ग्रन्थार्थमज्ञातपरमार्थाः समतिक्रम्य स्खकीयेषु ग्रन्थेषु सिताः-संबद्धाः कामेषु च | सक्ता इति ॥ ६॥ साम्प्रतं विशेषेण सूत्रकार एव चार्वाकमतमाश्रित्याऽऽह संति पंच महब्भूया, इहमेगेसिमाहिया । पुढवी आउ तेऊ वा, वाउ आगासपंचमा ॥ ७॥ ॥ एए पंच महन्भूया, तेब्भो एगोत्ति आहिया । अह तेसिं विणासेणं, विणासो होइ देहिणो ॥८॥ 'सन्ति' विद्यन्ते महान्ति च तानि भूतानि च महाभूतानि, सर्वलोकव्यापित्वान्महत्त्वविशेषणम् , अनेन च भूता१ लोकोऽयं । A - . - - - १ ४ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy