________________
सूत्रकृताङ्गं शीलाङ्काचाीयवृ. चियुतं ॥१४८॥
eeeeeeeeeeeeeeseces
सङ्ख्येययोजनानि परिक्षेपेणेति, तथा स भगवानपि तदुपमः यथा तावायतवृत्तताभ्यां श्रेष्ठौ एवं भगवानपि जगति-संसारे
६श्रीमहा
वीरस्तुत्य. भूतिप्रज्ञा-प्रभूतज्ञानः प्रज्ञया श्रेष्ठ इत्यर्थः, तथा अपरमुनीनां मध्ये प्रकर्षेण जानातीति प्रज्ञः एवं तत्खरूपविदः 'उदाहुः उदाहृतवन्त उक्तवन्त इत्यर्थः ॥१५॥ किश्चान्यत्-नास्योत्तरः-प्रधानोऽन्यो धर्मो विद्यते इत्यनुत्तरः तमेवम्भूतं धर्म 'उत्' प्राबल्येन | 'ईरयित्वा' कथयिता प्रकाश्य 'अनुत्तरं प्रधानं 'ध्यानवरं' ध्यानश्रेष्ठं ध्यायति, तथाहि-उत्पन्नज्ञानो भगवान् योगनिरोध-IST काले सूक्ष्मं काययोगं निरुन्धन् शुक्लध्यानस्य तृतीयं भेदं सूक्ष्मक्रियमप्रतिपाताख्यं तथा निरुद्धयोगश्चतुर्थ शुक्लध्यानभेदं व्युपर-19 तक्रियमनिवृत्ताख्यं ध्यायति, एतदेव दर्शयति-सुष्ठ शुक्लवत्शुक्लं ध्यानं तथा अपगतं गण्डम्-अपद्रव्यं यस्य तदपगण्डं नि>षार्जुनसुवर्णवत् शुक्लं यदिवा-अपगण्डम्-उदकफेनं तत्तुल्यमिति भावः । तथा शवेन्दुवदेकान्तावदातं-शुभ्रं शुक्लं-शुक्लध्यानोत्तरं भेदद्वयं ध्यायतीति ॥ १६ ॥ अपिच
अणुत्तरग्गं परमं महेसी, असेसकम्मं स विसोहइत्ता । सिद्धिं गते साइमणंतपत्ते, नाणेण सीलेण य दंसणेण ॥१७॥
॥ ॥१४८॥ रुक्खेसु णाते जह सामली वा, जस्सि रतिं वेययती सुवन्ना। वणेसु वा णंदणमाहु सेढें, नाणेण सीलेण य भूतिपन्ने ॥ १८॥
eeeeeeeeeeeeeeeeeek
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org