________________
तथाऽसौ भगवान् शैलेश्यवस्थापादितशुक्लध्यानचतुर्थभेदानन्तरं साधपर्यवसानां सिद्धिगतिं पश्चमी प्राप्तः, सिद्धिगतिमेव विशिनष्टि-अनुत्तरा चासौ सर्वोत्तमखादय्या च लोकाग्रव्यवस्थितबादनुत्तराग्या तां 'परमा प्रधानां 'महर्षिः' असावत्यन्तोग्रतपोविशेषनिष्टतदेहखाद् अशेषं कर्म-ज्ञानावरणादिकं 'विशोध्य अपनीय च विशिष्टेन ज्ञानेन दर्शनेन शीलेन च क्षायिकेण सिद्धिगति प्राप्त इति मीलनीयम् ॥ १७॥ पुनरपि दृष्टान्तद्वारेण भगवतः स्तुतिमाह-वृक्षेषु मध्ये यथा 'ज्ञात' प्रसिद्धो देवकुरुव्यवस्थितः शाल्मलीवृक्षः, स च भवनपतिक्रीडास्थानं, 'यत्र' व्यवस्थिता अन्यतश्चागत्य 'सुपर्णा' भवनपतिविशेषा 'रति' रमणक्रीडां 'वेदयन्ति' अनुभवन्ति, वनेषु च मध्ये यथा नन्दनं वनं देवानां क्रीडास्थानं प्रधान एवं भगवानपि 'ज्ञानेन' केवला-18 ख्येन समस्तपदार्थाविर्भावकेन 'शीलेन' च चारित्रेण यथाख्यातेन 'श्रेष्ठः' प्रधानः 'भूतिप्रज्ञः' प्रवृद्धज्ञानो भगवानिति ॥3 ॥ १८ ॥ अपिच
. थणियं व सहाण अणुत्तरे उ, चंदो व ताराण महाणुभावे ।
गंधेसु वा चंदणमाहु सेठें, एवं मुणीणं अपडिन्नमाहु ॥ १९ ॥ जहा सयंभू उदहीण सेट्टे, नागेसु वा धरणिंदमाहु सेटे। खोओदए वा रस वेजयंते, तवोवहाणे मुणिवेजयंते ॥ २० ॥
20edecesseseseseseseaeoesesen
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org