________________
या भूमिं चावगाय स्थित इति वयाऽसौ 'हेमवर्णो' निष्टतजामखलाया है।
पुढे णभे चिट्टइ भूमिवहिए, जं सूरिया अणुपरिवयंति । से हेमवन्ने बहुनंदणे य, जंसी रतिं वेदयती महिंदा ॥ ११ ॥ से पवए सहमहप्पगासे, विरायती कंचणमट्ठवन्ने ।
अणुत्तरे गिरिसु य पवदुग्गे, गिरीवरे से जलिएव भोमे ॥ १२ ॥ 'नभसि 'स्पृष्टो' लग्नो नभो व्याप्य तिष्ठति तथा भूमि चावगाह्य स्थित इति ऊर्ध्वाधस्तिर्यकलोकसंस्पर्शी, यथा 'य' मेरे 'सूर्या' आदित्या ज्योतिष्का 'अनुपरिवर्तयन्ति' यस्य पार्श्वतो भ्रमन्तीत्यर्थः, तथाऽसौ 'हेमवर्णो निष्टप्तजाम्बूनदाभः, तथा बहूनि चखारि नन्दनवनानि यस्य स बहुनन्दनवनः, तथाहि-भूमौ भद्रशालवनं ततः पञ्च योजनशतान्यारुह्य मेखलायां नन्दनं ततो द्विषष्टियोजनसहस्राणि पंचशताधिकान्यतिक्रम्य सौमनसं ततः षट्त्रिंशत्सहस्राण्यारुह्य शिखरे पण्डकवनमिति, तदेवमसौ चतुर्नन्दनवनाद्युपेतो विचित्रक्रीडास्थानसमन्वितः, यस्मिन् महेन्द्रा अप्यागत्य त्रिदशालयाद्रमणीयतरगुणेन 'रति रमणक्रीडां 'वेदयन्ति' अनुभवन्तीति ।। ११ ॥ अपिच-सः-मेख्योऽयं पर्वतो मन्दरो मेरुः सुदर्शनः सुरगिरिरित्येवमादिभिः शब्दैमहान् प्रकाशः-प्रसिद्धिर्यस्य स शब्दमहाप्रकाशो 'विराजते' शोभते, काश्चनस्येव 'मृष्टः' श्लक्ष्णः शुद्धो वा वर्णो यस्य स | तथा, एवं न विद्यते उत्तरः-प्रधानो यस्यासावनुत्तरः, तथा गिरिषु च मध्ये पर्वभिः-मेखलादिभिर्दष्ट्रापर्वतैर्वा 'दुर्गो' विषमः181
09990008292029999
| वमन्सनं ततो द्विषष्टियोजनसहनानि यस स बहुनन्दनवमस पार्वतो धमन्तीत्यति ऊर्धापत्तिर्यकुलोकसभा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org