________________
श्रीमहावीरस्तुत्य.
सूत्रकृताङ्गं
से वीरिएणं पडिपुन्नवीरिए, सुदंसणे वा णगसबसेठे। शीलाङ्का
सुरालए वासिमुदागरे से, विरायए णेगगुणोववेए ॥ ९॥ चायत्तियुतं
सयं सहस्साण उ जोयणाणं, तिकंडगे पंडगवेजयंते ।
से जोयणे णवणवते सहस्से, उद्धस्सितो हेटु सहस्समेगं ॥ १०॥ ॥१४६॥
___ 'स' भगवान् 'वीर्येण' औरसेन बलेन धृतिसंहननादिभिश्च वीर्यान्तरायस्य निःशेषतः क्षयात् प्रतिपूर्णवीर्यः, तथा 'सुदर्श18 नों' मेरुर्जम्बूद्वीपनाभिभूतः स यथा नगानां-पर्वतानां सर्वेषां श्रेष्ठः-प्रधान तथा भगवानपि वीर्येणान्यैश्च गुणैः सर्वश्रेष्ठ इति,
| तथा यथा 'सुरालयः' स्वर्गस्तन्निवासिना 'मुदाकरों हर्षजनकः प्रशस्तवर्णरसगन्धस्पर्शप्रभावादिमिर्गुणैरुपेतो 'विराजते' | शोभते, एवं भगवानप्यनेकैर्गुणैरुपेतो विराजत इति, यदिवा-यथा त्रिदशालयो मुदाकरोऽनेकैर्गुणैरुपेतो विराजत इति एव| मसावपि मेरुरिति ॥९॥ पुनरपि दृष्टान्तभूतमेरुवर्णनायाह-स मेरुयोजनसहस्राणां शतमुच्चैस्वेन, तथा त्रीणि कण्डान्यस्येति | त्रिकण्डः, तद्यथा-भौमं जाम्बूनदं वैडूर्यमिति, पुनरप्यसावेव विशेष्यते-'पण्डकवैजयन्त' इति, पण्डकवनं शिरसि | व्यवस्थितं वैजयन्तीकल्प-पताकाभूतं यस्य स तथा, तथाऽसावृर्ध्वमुच्छ्रितो नवनवतिर्योजनसहस्राण्यधोऽपि सहस्रमेकमवगाढ इति ॥१०॥ तथा१वादि० प्र०।
2900000000020200
॥१४६॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org