SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ ६श्रीमहासूत्रकृताङ्गं जाणासि णं भिक्खु जहातहेणं, अहासुतं ब्रूहि जहा णिसंतं ॥ २॥ वीरस्तुत्य. शीलाङ्काचाीयवृ- अस्य चानन्तरसूत्रेण सहाय सम्बन्धः, तद्यथा-तीर्थकरोपदिष्टेन मार्गेण ध्रुवमाचरन् मृत्युकालमुपेक्षतेत्युक्तं, तत्र किम्भू-|| त्तियुतं तोऽसौ तीर्थकृत् येनोपदिष्टो मार्ग इत्येतत् पृष्टवन्तः 'श्रमणा' यतय इत्यादि, परम्परसूत्रसम्बन्धस्तु बुद्ध्येत यदुक्तं प्रागिति, IS एतच्च यदुत्तरत्र प्रश्नप्रतिवचनं वक्ष्यते तच्च बुद्धतेति, अनेन सम्बन्धेनाऽऽयातस्यास्य सूत्रस्य संहितादिक्रमेण व्याख्या प्रतन्यते, ॥१४३॥ | सा चेयम्-अनन्तरोक्तां बहुविधां नरकविभक्तिं श्रुखा संसारादुद्विग्नमनसः केनेयं प्रतिपादितेत्येतत् सुधर्मखामिनम् 'अप्राक्षुः' | पृष्टवन्तः 'णम्' इति वाक्यालङ्कारे यदिवा जम्बूस्वामी सुधर्मस्वामिनमेवाह-यथा केनैवंभूतो धर्मः संसारोत्तारणसमर्थः प्रतिपा|दित इत्येतद्बहवो मां पृष्टवन्तः, तद्यथा-'श्रमणा' निर्ग्रन्थादयः तथा 'ब्राह्मणा' ब्रह्मचर्याद्यनुष्ठाननिरताः, तथा 'अगारिणः || क्षत्रियादयो ये च शाक्यादयः परतीर्थिकास्ते सर्वेऽपि पृष्टवन्तः, किं तदिति दर्शयति-स को योऽसावेनं धर्म दुर्गतिप्रसृतजन्तुधा-18 रकमेकान्तहितम् 'आह' उक्तवान् 'अनीदृशम् अनन्यसदृशम् अतुलमित्यर्थः, तथा-साध्वी चासौ समीक्षा च साधुसमीक्षाIS यथावस्थिततत्त्वपरिच्छित्तिस्तया, यदिवा साधुसमीक्षया-समतयोक्तवानिति ॥१॥ तथा तस्यैव ज्ञानादिगुणावगतये प्रश्नमाह-'कथं' केन प्रकारेण भगवान ज्ञानमवाप्तवान् ?, किम्भूतं वा तस्य भगवतो ज्ञान-विशेषाववोधकं ?, किम्भूतं च 'से| ॥१४३॥ | तस्य 'दर्शन' सामान्यार्थपरिच्छेदकं ? 'शीलं च' यमनियमरूपं कीदृक् ? ज्ञाता:-क्षत्रियास्तेषां 'पुत्रो' भगवान् वीरवर्धमान १०मेवमाह प्र० । २ निर्ग्रन्थाः प्र० । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy