SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताङ्गं 18 पूर्वोक्तानरकान् तास्थ्यात्तव्यपदेश इतिहखा नरकदुःखविशेषान् 'श्रुत्वा' निशम्य धी:-बुद्धिस्तया राजत इति धीरो-बुद्धिमान् ९५नरकविशीलाङ्का- प्राज्ञः, एतत्कुर्यादिति दर्शयति-सर्वसिन्नपि त्रसस्थावरभेदभिन्ने 'लोके' प्राणिगणे न कमपि प्राणिनं 'हिंस्यात्' न भक्त्यध्य. चार्यायवृव्यापादयेत्, तथैकान्तेन निश्चला जीवादितत्त्वेषु दृष्टिः-सम्यग्दर्शनं यस्य स एकान्तदृष्टिः निष्प्रकम्पसम्यक्स इत्यर्थः,18 उद्देशः२ त्तियुतं तथा न विद्यते परि-समन्तात्सुखार्थं गृह्यत इति परिग्रहो यस्यासौ अपरिग्रहः, तुशब्दादाधन्तोपादानाद्वा मृषावादादत्तादा-18 ॥१४॥ नमैथुनवर्जनमपि द्रष्टव्यं, तथा 'लोकम्' अशुभकर्मकारिणं तद्विपाकफलभुजं वा यदिवा-कषायलोकं तत्वरूपतो 'बुध्येत' जा नीयात् , न तु तस्य लोकस्य वशं गच्छेदिति ॥२४॥ एतदनन्तरोक्तं दुःख विशेषमन्यत्राप्यतिदिशन्नाह-'एवम्' इत्यादि, एवमशुभकर्मकारिणामसुमतां तिर्यमनुष्यामरेष्वपि 'चतुरन्तं' चतुर्गतिकम् 'अनन्तम् अपर्यवसानं तदनुरूपं विपाक 'स' बुद्धिमान् । सर्वमेतदिति पूर्वोक्तया नीत्या 'विदित्वा' ज्ञाखा 'ध्रुवं' संयममांचरन् 'कालं' मृत्युकालमाकांक्षेत् , एतदुक्तं भवति–चतुर्गति कसंसारान्तर्गतानामसुमतां दुःखमेव केवलं यतोऽतो ध्रुवो-मोक्षः संयमो वा तदनुष्ठानरतो यावज्जीवं मृत्युकालं प्रतीक्षेतेति, इतिः क परिसमाप्तौ, ब्रवीमीति पूर्ववत् ॥ २५ ॥ नरकविभक्त्यध्ययनं पञ्चमं परिसमाप्तमिति ॥ ॥१४१॥ seeeeeeeeeeeeeeeeeee Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy