SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ जं जारिसं पुत्वमकासि कम्म, तमेव आगच्छति संपराए। एगंतदुक्खं भवमजणित्ता, वेदति दुक्खी तमणंतदुक्खं ॥ २३ ॥ एताणि सोच्चा णरगाणि धीरे, न हिंसए किंचण सवलोए। एगंतदिट्ठी अपरिग्गहे उ, बुज्झिज लोयस्स वसं न गच्छे ॥ २४ ॥ एवं तिरिक्खे मणुयासु (म)रेसुं, चतुरन्तऽणंतं तयणुविवागं । स सबमेयं इति वेदइत्ता, कंखेज कालं धुयमायरेज्ज ॥ २५ ॥ त्तिबेमि । इति श्रीनरयविभत्तीनामं पंचमाध्ययनं समत्तं ॥ (गाथायं० ३६१) 'यत्' कर्म 'यादृशं' यदनुभावं यादृस्थितिकं वा कर्म 'पूर्व जन्मान्तरे 'अकार्षीत्' कृतवांस्तत्ताडगेव जघन्यमध्यमोत्कृष्टस्थित्यनुभावभेदं 'सम्पराये' संसारे तथा तेनैव प्रकारेणानुगच्छति, एतदुक्तं भवति–तीव्रमन्दमध्यमैर्बन्धाध्यवसायस्थाना शैर्यबद्धं तत्ताडगेव तीव्रमन्दमध्यमेव विपाकम्-उदयमागच्छतीति, एकान्तेन-अवश्यं सुखलेशरहितं दुःखमेव यसिन्नरकादिके भवे 18|| स तथा तमेकान्तदुःखं 'भवमर्जयित्वा' नरकभवोपादानभूतानि कर्माण्युपादायकान्तदुःखिनस्तत्-पूर्वनिर्दिष्टं दुःखम्-असातवेद- नीयरूपमनन्तम्-अनन्योपशमनीयमप्रतिकारं 'वेदयन्ति' अनुभवन्तीति ॥ २३ ॥ पुनरप्युपसंहारव्याजेनोपदेशमाह-'एतान' Saeeeeeeeeeeeeeeeeeeeeeet dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy