________________
सूत्रकृताङ्गं
शीकाङ्का
सदा-सर्वकालं जलम्-उदकं यस्यां सा तथा सदाजलाभिधाना वा 'नदी' सरिद् 'अभिदुर्गा' अतिविषमा प्रकर्षेण विवि- ५ नरकवि
धमत्युष्णं क्षारपूयरुधिराविलं जलं यस्यां सा प्रविजला यदिवा 'पविजले ति रुधिराविलखात् पिच्छिला, विस्तीर्णगम्भीरजला || भक्यध्य. चार्यांय- वा अथवा प्रदीप्तजला वा, एतदेव दर्शयति-अग्निना तप्तं सत् 'विलीनं' द्रवतां गतं यल्लोहम्-अयस्तद्वत्तप्ता, अतितापविली-18| उद्देशः २ त्तियुतं
नलोहसदृशजलेत्यर्थः, यस्यां च सदाजलायां अभिदुर्गायां नद्यां प्रपद्यमाना नारकाः 'एगाय'त्ति एकाकिनोवाणा 'अनुक्रमणं
| तस्यां गमनं प्लवनं कुर्वन्तीति ॥ २१ ॥ साम्प्रतमुद्देशकार्थमुपसंहरन् पुनरपि नारकाणां दुःखविशेष दर्शयितुमाह-'एते' अन-1 ॥१४०॥
न्तरोद्देशकद्वयाभिहिताः 'स्पर्शाः' दुःखविशेषाः परमाधार्मिकजनिताः परस्परापादिताः स्वाभाविका वेति अतिकटवो रूपरसगंधस्पर्शशब्दाः अत्यंतदुःसहा बालमिव 'बालम्' अशरणं 'स्पृशन्ति' दुःखयन्ति 'निरन्तरम्' अविश्रामं 'अच्छिनिमीलय'मित्यादिपूर्ववत् 'तत्र' तेषु नरकेषु चिरं-प्रभूतं कालं स्थितिर्यस्य बालस्यासौ चिरस्थितिकस्तं, तथाहि-रत्नप्रभायामुत्कृष्टा स्थितिः सागरोपमं, तथा द्वितीयायां शर्करप्रभायां त्रीणि, तथा वालुकायां सप्त, पङ्कायां दश, धूमप्रभायां सप्तदश तमःप्रभायां | द्वाविंशतिर्महातमःप्रभायां सप्तमपृथिव्यां त्रयस्त्रिंशत्सागरोपमाणि उत्कृष्टा स्थितिरिति, तत्र च गतस्य कर्मवशापादितोत्कृष्टस्थितिकस्य । परैर्हन्यमानस्य खकृतकर्मफलभुजो न किञ्चित्राणं भवति, तथाहि-किल सीतेन्द्रेण लक्ष्मणस्य नरकदुःखमनुभवतस्तत्राणो, द्यतेनापि न त्राणं कृतमिति श्रुतिः, तदेवमेक:-असहायो यदर्थ तत्पापं समर्जितं ते रहितस्तत्कर्मविपाकजं दुःखमनुभवति, न ॥१४ | कश्चिदुःखसंविभागं गृह्णातीत्यर्थः, तथा चोक्तम्- "मया परिजनस्यार्थे, कृतं कर्म सुदारुणम् । एकाकी तेन दोऽहं, गतास्ते K! फलभोगिनः॥१॥" इत्यादि ॥ २२ ॥ किश्चान्यत्
9890099999990s
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org