________________
सूत्रकृताङ्गं शीलाङ्काचार्यायवृत्तियुतं ॥१३॥
द्वेषमुपगतस्ततः 'वयम्' आत्मना "त्रिभ्यो मनोवाकायेभ्य आयुर्बलशरीरेभ्यो वा 'पातयेत्' च्यावयेत् 'प्राणान्' प्राणिनः,
१समयाअकारलोपाद्वा अतिपातयेत् प्राणानिति, प्राणाश्चामी-'पञ्चेन्द्रियाणि त्रिविधं बलं च, उच्छ्वासनिश्वासमथान्यदायुः । प्राणा दशैते 8 ध्ययने खभगवद्भिक्तास्तेषां वियोजीकरणं तु हिंसा ॥१॥ तथा स परिग्रहाग्रही न केवलं खतो व्यापादयति अपरैरपि घातयति नतश्चान्यान् । समय: समनुजानीते, तदेवं कृतकारितानुमतिभिः प्राण्युपमर्दनेन जन्मान्तरशतानुबन्ध्यात्मनो वैरं' वर्धयति, ततश्च दुःखपरम्परारूपाद बन्धनान्न मुच्यत इति । प्राणातिपातस्य चोपलक्षणार्थत्वात् मृषावादादयोऽपि बन्धहेतवो द्रष्टव्या इति॥३॥ पुनर्बन्धनमेवाश्रित्याह'जस्सि' मित्यादि, यस्मिन् राष्ट्रकूटादौ कुले जातो 'यैर्वा' सहपांसुक्रीडितैर्वयस्यैर्भार्यादिभिर्वा सह संवसेन्नरः, तेषु मातृपितृ-15 | भ्रातृभगिनीभार्यावयस्यादिषु ममायमिति ममखवान् स्निह्यन् 'लुप्यते विलुप्यते, ममखजनितेन कर्मणा नारकतिर्यश्मनुष्यामरलक्षणे संसारे भ्रम्यमाणो बाध्यते-पीब्यते । कोऽसौ ?–'बालः' अज्ञः, सदसद्विवेकरहितखाद्, अन्येष्वन्येषु च 'मूर्छितो गृद्धोऽध्युपपन्नो, ममखबहुल इत्यर्थः, पूर्व तावन्मातापित्रोस्तदनु भार्यायां पुनः पुत्रादौ स्नेहवानिति ॥४॥ साम्प्रतं यदुक्तं प्राक्-18 'किं वा जानन बन्धनं त्रोटयतीति,' अस्य निर्वचनमाहवित्तं सोयरिया चेव, सत्वमेयं न ताणइ । संखाए जीविअंचेवं, कम्मुणा उ तिउदृइ ॥५॥ ।
॥१३॥ 'वित्तं' द्रव्यं, तच्च सचित्तमचित्तं वा, तथा 'सोदर्या' भ्रातृभगिन्यादयः, सर्वमपि च 'एतद' वित्तादिकं संसारान्तर्गतस्यासुमतोऽतिकटुकाः शारीरमानसीर्वेदनास्समनुभवतो न 'त्राणाय रक्षणाय भवतीत्येतत् 'संख्याय' ज्ञाखा तथा 'जीवि-10 १ अष्टप्रकार कर्म चू० । २ द्वाभ्यामाकलितः चू० । ३ ०नसवेदनाः प्र०।
Bain Education Internasional
For Personal & Private Use Only
www.jainelibrary.org