________________
चिया महंतीउ समारभित्ता, छन्भंति ते तं कलुणं रसंतं ।
आवदृती तत्थ असाहुकम्मा, सप्पी जहा पडियं जोइमज्झे ॥ १२ ॥ dr 'सदा' सर्वकालं 'ज्वलत् देदीप्यमानमुष्णरूपखात् स्थानमस्ति, निहन्यन्ते प्राणिनः कर्मवशगा यस्मिन् तन्निहम्-आघात
स्थानं तच्च 'महदू' विस्तीर्ण यत्राकाष्ठोऽग्निर्बलन्नास्ते, तत्रैवम्भूते स्थाने भवान्तरे बहुक्रूरकृतकर्माणस्त द्विपाकापादितेन पापेन बद्धास्तिष्ठन्तीति, किम्भूताः?-'अरहखरा' बृहदाक्रन्दशब्दाः 'चिरस्थितिका' प्रभूतकालस्थितय इति ॥ ११॥ तथा-महतीश्चिताः समारभ्य नरकपालाः 'तं' नारकं विरसं 'करुणं' दीनमारसन्तं तत्र क्षिपन्ति, स चासाधुकर्मा 'तत्र' तस्यां चितायां गतः सन् 'आवर्तते' विलीयते, यथा-'सर्पि:' घृतं ज्योतिर्मध्ये पतितं द्रवीभवत्येवमसावपि विलीयते, न च तथापि भवानुभावात्प्राणैर्विमुच्यते ॥ १२॥ अयमपरो नरकयातनाप्रकार इत्याह
सदा कसिणं पुण धम्मठाणं, गाढोवणीयं अइदक्खधम्मं । हत्थेहिं पाएहि य बंधिऊणं, सत्तुव्व डंडेहिं समारभंति ॥ १३ ॥ भंजंति बालस्स वहेण पुट्ठी, सीसंपि भिंदंति अओघणेहिं । ते भिन्नदेहा फलगंव तच्छा, तत्ताहिं आराहिं णियोजयंति ॥ १ ॥
eoeoeoeoeoeoeoeoeseeneseseoco
Jan Education Interrara
For Personal & Private Use Only
www.jainelibrary.org