________________
सूत्रकृताङ्गं ते सूलविद्धा कलुणं थणंति, एगंतदुक्खं दुहओ गिलाणा ॥ १०॥
५नरकविशीलाङ्का
| 'तत्र' नरके स्तम्भादौ ऊर्ध्वबाहवोऽधःशिरसो वा श्वपाकैर्वस्तवल्लम्बिताः सन्तः 'विसूणियंग'त्ति उत्कृत्ताङ्गा अपगतवचः भक्त्यध्य. चायिवृपक्षिभिः 'अयोमुखैः' वज्रचक्षुभिः काकगृध्रादिभिर्भक्ष्यन्ते, तदेवं ते नारका नरकपालापादितैः परस्परकृतैः स्वाभाविकैर्वा |
उद्देशः २ चियुतं
छिन्ना भिन्नाः कथिता मूर्छिताः सन्तो वेदनासमुद्घातगता अपि सन्तो न म्रियन्ते अतो व्यपदिश्यते सञ्जीवनीवत् सञ्जीवनी॥१३७॥ IS जीवितदात्री नरकभूमिः, न तत्र गतः खण्डशश्छिन्नोऽपि म्रियते वायुषि. सतीति, सा च चिरस्थितिकोत्कृष्टतस्त्रयस्त्रिंशत् याव
|सागरोपमाणि, यस्यां च प्राप्ताः प्रजायन्त इति प्रजाः-प्राणिनः पापचेतसो हन्यन्ते मुद्गरादिभिः, नरकानुभावाच मुमूर्षवोऽ| प्यत्यन्तपिष्टा अपि न नियन्ते, अपितु पारदवन्मिलन्तीति ॥९॥ अपिच-पूर्वदुष्कृतकारिणं तीक्ष्णाभिरयोमयीभिः शूलामिः नरकपाला नारकमतिपातयन्ति, किमिव ?-वशमुपगतं श्वापदमिव कालपृष्ठसूकरादिक खातध्येण लब्ध्वा कदर्थयन्ति, ते नार-1K काः शूलादिभिर्विद्धा अपि न म्रियन्ते, केवलं 'करुणं' दीनं स्तनन्ति, न च तेषां कश्चित्राणायालं तथैकान्तेन 'उभयतः' अन्तबहिश्च 'ग्लाना' अपगतप्रभोदाः सदा दुःखमनुभवन्तीति ॥ १०॥ तथासया जलं नाम निहं महंतं, जंसी जलंतो अर
18॥१३७॥ चिटुंति बद्धा बहुकूरकम्मा, अरहस्सरा केइ चिरद्वितीया ॥ ११ ॥ १०मभितापयन्ति प्र० । २ कालपृष्ठों मृगभेदे (हैमः)।
dain Education International
For Personal & Private Use Only
wwww.jainelibrary.org