SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताङ्गं शीलाङ्काचार्यायवृत्तियुतं ॥१३५॥ 9999960902 हत्थेहि पाएहि य बंधिऊणं, उदरं विकत्तंति खुरासिएहिं । ५नरकविगिण्हित्तु बालस्स विहत्तु देहं, वद्धं थिरं पिट्टतो उद्धरंति ॥२॥ भक्त्यध्य. उद्देशः २ 'अर्थ' इत्यानन्तर्ये 'अपरम्' इत्युक्तादन्यद्वक्ष्यामीत्युत्तरेण सम्बन्धः, शश्वद्भवतीति शाश्वतं-यावदायुस्तच्च तदुःखं च शाश्वतदुःखं तद्धर्म:-स्वभावो यस्मिन् यस्य वा नरकस्य स तथा तम् , एवम्भूतं नित्यदुःखस्वभावमक्षिनिमेषमपि कालमविद्यमान-18 सुखलेशं 'याथातथ्येन' यथा व्यवस्थितं तथैव कथयामि, नात्रोपचारोऽर्थवादो वा विद्यत इत्यर्थः, 'बाला' परमार्थमजानाना| | विषयसुखलिप्सवः साम्प्रतक्षिणः कर्मविपाकमनपेक्षमाणा 'यथा' येन प्रकारेण दुष्टं कृतं दुष्कृतं तदेव कर्म-अनुष्ठानं तेन वा दुष्कृतेन कर्म-ज्ञानावरणादिकं तदुष्कृतकर्म तत्कर्तुं शीलं येषां ते दुष्कृतकर्मकारिणः त एवम्भूताः 'पुराकृतानि जन्मान्तरा||र्जितानि कर्माणि यथा वेदयन्ति तथा कथयिष्यामीति ॥१॥ यथाप्रतिज्ञातमाह-परमाधार्मिकास्तथाविधकर्मोदयात् क्रीडायमानाः तान्नारकान् हस्तेषु पादेषु बद्धोदरं 'क्षुरप्रासिभिः' नानाविधैरायुधविशेषैः 'विकर्तयन्ति' विदारयन्ति, तथा परस्य बालस्येवाकिञ्चित्करत्वाद्वालस्य लकुटादिभिर्विविधं 'हतं' पीडितं देहं गृहीला 'वर्ध' चर्मशकलं 'स्थिरं' बलवत् 'पृष्ठतः पृष्ठिदेशे 'उद्धरन्ति' विकर्तयन्त्येवमग्रतः पार्श्वतश्चेति ॥ २॥ अपि च ॥१३५॥ बाहू पैकत्तंति य मूलतो से, थूलं वियासं मुहे आडहति । १ पकप्पंति समू०प्र०। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy