________________
सूत्रकृताङ्गं XI ते परमाधार्मिकास्तानारकान्खकीये रुधिरे तप्तकवल्या प्रक्षिप्ते पुनः पचन्ति, वर्चःप्रधानानि समुच्छ्रितान्यत्राण्यङ्गानि वा येषां ||५नरकविशीलाङ्का- ते तथा तान् भिन्न-चूर्णितम् उत्तमाङ्ग-शिरो येषां ते तथा तानिति, कथं पचन्तीत्याह-'परिवर्तयन्तः उत्तानानवाझुखान् वा भक्यध्य. चाीयवृ
उद्देशः १ कुर्वन्तः णमिति वाक्यालङ्कारे तान्-'स्फुरत' इतश्चेतश्च विहलमात्मानं निक्षिपतः सजीवमत्स्यानिवायसकवल्यामिति ॥१५॥ त्तियुतं
तथा-ते च नारका एवं बहुशः पच्यमाना अपि 'नो' नैव 'तत्र' नरके पाके वा नरकानुभावे वा सति 'मषीभवन्ति' नैव भ॥१३॥
मसाद्भवन्ति, तथा तत्तीवाभिवेदनया नापरमग्निप्रक्षिप्तमत्स्यादिकमप्यस्ति यन्मीयते-उपमीयते, अनन्यसदृशीं तीव्र वेदनां वाचामगोचरामनुभवन्तीत्यर्थः, यदिवा-तीव्राभिवेदनयाऽप्यननुभूतस्वकृतकर्मखान्न म्रियन्त इति, प्रभूतमपि कालं यावत्तत्तादृशं । शीतोष्णवेदनाजनितं तथा दहनच्छेदनभेदनतक्षणत्रिशूलारोपणकुम्भीपाकशाल्मल्यारोहणादिकं परमाधार्मिकजनितं परस्परो-19 दीरणनिष्पादितं च 'अनुभागं कर्मणां विपाकम् 'अनुवेदयन्तः समनुवेदयन्तः समनुभवन्तस्तिष्ठन्ति, तथा स्वकृतेन 'दुष्कृ-10 | तेन' हिंसादिनाऽष्टादशपापस्थानरूपेण सततोदीर्णदुःखेन दुःखिनो 'दुःखयन्ति' पीडयन्ते, नाक्षिनिमेषमपि कालं दुःखेन | मुच्यन्त इति ॥ १६ ॥ किश्चान्यत्तहिं च ते लोलणसंपगाढे, गाढं सुतत्तं अगणिं वयंति ।
18॥१३१॥ न तत्थ सायं लहती भिदुग्गे, अरहियाभितावा तहवी तर्विति ॥ १७ ॥
Sasasesa9a%ase%%999999
१ अरन्भिया०प्र०।
Jain Education International
For Personal & Private Use Only
www.jalnelibrary.org