________________
eesercedeceaeeeeeeeroesea
से सुच्चई नगरवहे व सद्दे, दुहोवणीयाणि पयाणि तत्थ ।
उदिण्णकम्माण उदिण्णकम्मा, पुणो पुणो ते सरहं दुहेति ॥ १८ ॥ 'तस्मिंश्च' महायातनास्थाने नरके तमेव विशिनष्टि–नारकाणां लोलनेन सम्यक् प्रगाढो-व्याप्तो भृतः स तथा तसिन्नरके अतिशीतार्ताः सन्तो 'गाढम्' अत्यर्थं सुष्ठ तप्तम् अग्निं व्रजन्ति, 'तत्रापि अग्निस्थानेऽभिदुर्गे दह्यमानाः 'सातं सुखं मनागपि 2 | न लभन्ते, 'अरहितो' निरन्तरोऽभितापो महादाहो येषां ते अरहिताभितापाः तथापि तान्नारकांस्ते नरकपालास्तापयन्त्यत्यर्थ ।
तप्ततैलाग्निना दहन्तीति ॥ १७ ॥ अपिच सेशब्दोऽथशब्दार्थे, 'अर्थ' अनन्तरं तेषां नारकाणां नरकपालै रौद्रैः कदर्यमानानां | भयानको हाहारवप्रचुर आक्रन्दनशब्दो नगरवध इव 'श्रूयते' समाकर्ण्यते, दुःखेन पीडयोपनीतानि-उच्चारितानि करुणाप्रधा
नानि यानि पदानि हा मातस्तात ! कष्टमनाथोऽहं शरणागतस्तव त्रायख मामित्येवमादीनां पदानां 'तत्र' नरके शब्दः श्रूयते, & उदीर्णम् उदयप्राप्त कटुविपाकं कर्म येषां ते तथा तेषां तथा 'उदीर्णकर्माणो' नरकपाला मिथ्याखहास्यरत्यादीनामुदये वर्त-18
मानाः 'पुनः पुनः' बहुशस्ते 'सरहं ( दुहें )ति' सरभसं-सोत्साहं नारकान् 'दुःखयन्ति'अत्यन्तमसमं नानाविधैरुपायैर्दुः| खमसातवेदनीयमुत्पादयन्तीति ॥ १८ ॥ तथा- .
पाणेहि णं पाव विओजयंति, तं भे पवक्खामि जहातहेणं । दंडेहिं तत्था सरयंति बाला, सव्वेहिं दंडेहि पुराकएहिं ॥ १९ ॥
Jain Education International
For Personal & Private Use Only
www.janelibrary.org