________________
सूत्रकृताङ्गं शीलाङ्काचाीयवृ
नरकविभक्त्यध्य. | उद्देशः १
त्तियुत
॥१३०॥
तमेवम्भूतं महाभितापम् अन्धतमसं 'दुष्प्रतरं दुरुत्तरं 'महान्तं' विशालं नरकं महापापोदयाद्जन्ति, तत्र च नरके ऊर्ध्वमध- स्तिर्यक् सर्वतः 'समाहितः सम्यगाहितो व्यवस्थापितोऽग्निज्वलतीति, पंठ्यते च 'समूसिओजत्थगणी झियाई यत्र नरके | सम्यगूर्ध्व श्रितः-समुच्छ्रितोऽग्निः प्रज्वलति तं तथाभूतं नरकं वराका व्रजन्ति इति ॥ ११॥ किश्चान्यत्-'यस्मिन् नरकेति| गतोऽसुमान् 'गुहाया' मित्युष्ट्रिकाकृतौ नरके प्रवेशितो 'ज्वलने अग्नौ 'अतिवृत्तः' अतिगतो वेदनाभिभूतखात्वकृतं दुश्चरितम
जानन् 'लुप्तप्रज्ञः' अपगतावधिविवेको दन्दह्यते, तथा 'सदा' सर्वकालं पुनः करुणप्रायं कृत्स्नं वा 'धर्मस्थानम्' उष्णस्थानं | तापस्थानमित्यर्थः, 'गाढं'ति अत्यर्थम् 'उपनीतं' ढौकितं दुष्कृतकर्मकारिणां यत् स्थानं तत्ते व्रजन्ति, पुनरपि तदेव विशिनष्टि-अतिदुःखरूपो धर्मः-स्वभावो यस्मिन्निति, इदमुक्तं भवति-अक्षिनिमेषमात्रमपि कालं न तत्र दुःखस्य विश्राम इति, तदुक्तम् - "अच्छिणिमीलणमेत्तं णत्थि सुहं दुक्खमेव पडिबद्धं । णिरए णेरइयाणं अहोणिसं पच्चमाणाणं ॥१॥" ॥१२॥ अपिच
चत्तारि अगणीओ समारभित्ता, जहिं कूरकम्माऽभितविंति बालं । ते तत्थ चिटुंतऽभितप्पमाणा, मच्छा व जीवंतुवजोतिपत्ता ॥ १३ ॥ संतच्छणं नाम महाहितावं, ते नारया जत्थ असाहुकम्मा।
हत्थेहि पाएहि य बंधिऊणं, फलगं व तच्छंति कुहाडहत्था ॥१४॥ १ जाज्वल० प्र० । २ पच्यते प्र० । ३ अक्षिनिमीलनमात्रं नास्ति सुखं दुःखमेव प्रतिबद्धं निरये नैरयिकाणां अहर्निशं पच्यमानानाम् ॥१॥
॥१३०॥
dain Education international
For Personal & Private Use Only
www.jainelibrary.org