SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ यातनास्थानमुपैति, अवाशिरा नरके पततीत्यर्थः॥५॥ साम्प्रतं पुनरपि नरकान्तर्वतिनो नारका यदनुभवन्ति तद्दर्शयितमाह-तिर्यमनुष्यभवात्सत्त्वा नरकेषूत्पन्ना अन्तर्मुहूर्तेन निल्नाण्डजसन्निभानि शरीराण्युत्पादयन्ति, पर्याप्तिभावमागताश्चाति-| भयानकान् शब्दान् परमाधार्मिकजनितान् शृण्वन्ति, तद्यथा-'हत' मुद्गरादिना 'छिन्त' खड्गादिना 'भिन्त शूलादिना 'दहत' मुर्मुरादिना, णमितिवाक्यालङ्कारे, तदेवम्भूतान् कर्णासुखान् शब्दान् भैरवान् श्रुखा ते तु नारका भयोद्धान्तलोचना भयेनभीत्या भिन्ना-नष्टा संज्ञा-अन्तःकरणवृत्तिर्येषां ते तथा नष्टसंज्ञाश्च 'कां दिशं व्रजाम:' कुत्र गतानामसाकमेवम्भूतस्यास्य महाघोरारबदारुणस्य दुःखस्य त्राणं स्थादित्येतत्कासन्तीति ॥६॥ ते च भयोद्धान्ता दिक्षु नष्टा यदनुभवन्ति तदर्शयितुमाह इंगालरासिं जलियं सजोतिं, तत्तोवमं भूमिमणुकमंता। ते डज्झमाणा कल्लुणं थणंति, अरहस्सरा तत्थ चिरद्वितीया ॥७॥ जइ ते सुया वेयरणी भिदुग्गा, णिसिओ जहा खुर इव तिक्खसोया। तरंति ते वेयरणी भिदुग्गां, उसुचोइया सत्तिसु हम्ममाणा ॥ ८॥ 'अङ्गारराशिं' खदिराङ्गारपुञ्ज 'ज्वलितं' ज्वालाकुलं तथा सह ज्योतिषा-उद्योतेन वर्तत इति सज्योतिर्भूमिः, तेनोपमा यस्याः सा तदुपमा तामङ्गारसन्निभां भूमिमाक्रमन्तस्ते नारका दन्दह्यमानाः 'करुणं' दीनं 'स्तनन्ति' आक्रन्दन्ति, तत्र बाद१ अवाङ् प्र० । २ नि नरोमाणोऽण्डजा इव । dain Education International For Personal & Private Use Only Hal.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy