SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताङ्गं शीलाङ्काचार्याय पागब्भि पाणे बहुणं तिवाति, अतिवते घातमुवेति बाले। णिहो णिसं गच्छति अंतकाले, अहोसिरं कहु उवेइ दुग्गं ॥ ५॥ हण छिंदह भिंदह णं दहेति, सद्दे सुर्णिता परहम्मियाणं । ते नारगाओ भयभिन्नसन्ना, कंखंति कन्नाम दिसं वयामो!॥६॥ ५ नरकविभक्यध्य. उद्देशः १ चियुतं 9000000000000002 ॥१२८॥ 'प्रागल्भ्यं धार्थ तद्विद्यते यस्य स प्रागल्भी, बहूनां प्राणिनां प्राणानतीव पातयितुं शीलमस्य स भवत्यतिपाती, एतदुक्तं | भवति-अतिपात्यपि प्राणिनः प्राणानतिधाष्टद्विदति यथा-वेदाभिहिता हिंसा हिंसैव न भवति, तथा राज्ञामयं धर्मो यदुत || आखेटकेन विनोदक्रिया, यदिवा-"न मांसभक्षणे दोषो, न मये न च मैथुने । प्रवृत्तिरेषा भूतानां, निवृत्तिस्तु महाफला | ॥१॥" इत्यादि, तदेवं क्रूरसिंहकृष्णसर्पवत् प्रकृत्यैव प्राणातिपातानुष्ठायी 'अनिवृतः' कदाचिदप्यनुपशान्तः क्रोधाग्निना| | दह्यमानो यदिवा लुब्धकमत्स्यादिवधकजीविकाप्रसक्तः सर्वदा वधपरिणामपरिणतोऽनुपशान्तो हन्यन्ते प्राणिनः खकृतकर्मविपाकेन यस्मिन् स घातो-नरकस्तमुप-सामीप्येनैति—याति, कः ?-'बाल' अज्ञो रागद्वेषोदयवर्ती सः 'अन्तकाले' मरणकाले 'निहो त्ति न्यगधस्तात् 'णिसं ति अन्धकारम् , अधोऽन्धकारं गच्छतीत्यर्थः, तथा खेन दुश्चरितेनाधःशिरः कृता 'दुर्ग' विषमं १ परिणामतो प्र.। ॥१२८॥ 9092e Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy