________________
इसे । करवत्तुक्कत्तदुहाविरिक्कविविईण्णदेहद्धे ॥२॥ जंततेरभिज्जंतुच्छलंतसंसद्दभरियदिसिविवरे । डझंतुष्फिडियसमुच्छलंतसीसहिसंघाए ॥३॥ मुक्ककंदकडाहुक्कढंतदुक्कयकयंतकम्मंते । मूलविभिन्नुक्खित्तुद्धदेहणिटुंतपब्भारे ॥४॥ सधयारदुग्गंधबंधणायारदुद्धरकिलेसे । भिन्नकरचरणसंकररुहिरवसादुग्गमप्पवहे ॥ ५॥ गिद्धमुहणिद्दउक्खित्तबंधणोमुद्धकंविरकबंधे । दढगहिय| तत्तसंडासयग्गविसमुक्खुडियजीहे ॥ ६ ॥ तिक्खेङ्कुसग्गकड्डियकंटयरुक्खग्गजज्जरसरीरे । निमिसंतरंपि दुल्लहसोक्खेऽवक्खेवदुक्
खमि ॥ ७॥ इयं भीसणंमि णिरए पडंति जे विविहसत्तवहनिरया । सच्चन्भट्ठा य नरा जयंमि कयपावसधाया ॥८॥" इत्यादि॥३॥ किश्चान्यत्-तथा तीव्रम्' अतिनिरनुकम्पं रौद्रपरिणामतया हिंसायां प्रवृत्तः, त्रस्यन्तीति त्रसाः-द्वीन्द्रियादय|स्तान् , तथा 'स्थावरांश्च पृथिवीकायादीन् 'यः कश्चिन्महामोहोदयवर्ती 'हिनस्ति' व्यापादयति 'आत्मसुखं प्रतीत्य' स्वश-| |रीरसुखकृते, नानाविधैरुपायैर्यः प्राणिनां 'लूषक' उपमर्दकारी भवति, तथा अदत्तमपहर्तुं शीलमस्यासावदत्तहारी-परद्रव्याप* हारकः तथा 'न शिक्षते' नाभ्यस्यति नादत्ते 'सेयवियस्सत्ति सेवनीयस्यात्महितैषिणा सदनुष्ठेयस्य संयमस्य किञ्चिदिति, ॥४ एतदुक्तम् भवति-पापोदयाद्विरतिपरिणाम काकमांसादेरपि मनागपि न विधत्ते इति ॥४॥ तथा
१ नु० प्र० । २ यंत्रान्तर्भिद्यदुच्छलत्संशब्दभृतदिग्विवरे दह्यमानोत्स्फिटितोच्छलच्छीर्षास्थिसंघाते॥१॥ ३ मुक्तानंदकटाहोत्कव्यमानदुष्कृतकृतान्तकौन्ते शूलविभिन्नोत्क्षिप्तोर्ध्वदेहनिष्ठप्राग्भारे ॥१॥ ४ शब्दान्धकारदुर्गन्धबन्धनागारदुर्धरक्लेशे । मिन्नकरचरणसंकररुधिरवसादुर्गमप्रवाहे ॥१॥ ५ गृध्रमुखनिर्दयोत्क्षिप्तबन्धनोन्मूर्धकन्दत्कबन्धे । दृढगृहीततप्तसंदशकाग्रविषमोत्पाटितजिह्वे ॥१॥ ६ ०बंधणे प्र० । ७०कंदिर० प्र०। ८ अधोमुखक्रन्दन् कबन्धो यत्र वि० प्र०। ९ तीक्ष्णाकुशाग्रकर्षितकंटकवृक्षाग्रजर्जरशरीरे निमेषान्तरमपि दुर्लभसौख्येऽव्याक्षेपदुःखे ॥ १० इति भीषणे निरये पतन्ति विविधसत्त्ववधनिरताः । सत्यभ्रष्टाश्च | नरा जगति कृतपापसंघाताः॥१॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org