________________
त्तियुतं
सूत्रकृताई जे लूसए होइ अदत्तहारी, ण सिक्खती सेयवियस्स किंचि ॥ ४॥
५नरकविशीलाका
भक्त्यध्य. चा-यवृ
__ ये केचन महारम्भपरिग्रहपञ्चेन्द्रियवधपिशितभक्षणादिके सावद्यानुष्ठाने प्रवृत्ताः 'बाला' अज्ञा रागद्वेषोत्कटास्तिर्यग्मनुष्या 'इह' 18 उद्देशः १
अमिन्संसारे असंयमजीवितार्थिनः पापोपादानभूतानि 'कर्माणि' अनुष्ठानानि 'रौद्रा' प्राणिनां भयोत्पादकलेन भयानकाः ॥१२७॥ हिंसानृतादीनि कर्माणि कुर्वन्ति, त एवम्भूतास्तीव्रपापोदयवर्तिनो 'घोररूपे अत्यन्तभयानके 'तमिसंधयारे'त्ति बहलतमोऽन्ध
कारे यत्रात्मापि नोपलभ्यते चक्षुषा केवलमवधिनापि मन्दमन्दमुलूका इवाह्नि पश्यन्ति, तथा चागमः-"किण्हलेसे णं भंते ! णे| रइए किण्हलेस्सं णेरइ पणिहाए ओहिणा सबओ समंता समभिलोएमाणे केवइयं खेत्तं जाणई ? केवइयं खेत्तं पासइ १, गोयमा!
णो बहुययरं खेत्तं जाणइ णो बहुययरं खेत्तं पासइ, इत्तरियमेव खेत्तं जाणइ इत्तरियमेव खेत्तं पासई" इत्यादि तथा तीव्रो-दु:| सहः खदिराङ्गारमहाराशितापादनन्तगुणोऽभितापः-सन्तापो यसिन् स तीव्राभितापः तस्मिन् एवम्भूते नरके बहुवेदने अपरि-18 18 त्यक्तविषयाभिष्वङ्गाः खकृतकर्मगुरवः पतन्ति, तत्र च नानारूपा वेदनाः समनुभवन्ति, तथा चोक्तम्-"अच्छड्डियविसयसुहो पडइ अविज्झायसिहिसिहाणिवहे । संसारोदहिवलयामुहमि दुक्खागरे निरए ॥१॥ पायकंतोरत्थलमुहकुहरुच्छलियरुहिरगं
॥१२७॥ १ कृष्णलेश्यो भदन्त ! नैरयिकः कृष्णलेइयं नैरयिकं प्रणिधायावधिना सर्वतः समन्तात् समभिलोकयन् कियत्क्षेत्रं जानाति कियत्क्षेत्रं पश्यति ?, गौतम ! नो बहुतरं क्षेत्र जानाति नो बहुतरं क्षेत्रं पश्यति इत्वरमेव क्षेत्र जानाति इत्वरमेव क्षेत्रं पश्यति। २ अत्यक्तविषयसुखः पतति अविध्यातशिखिशिखानिवहे । संसारोदधिव लयामुखे दुःखाकरे निरये ॥१॥ ३ महे प्र०। ४ पादाक्रान्तोरस्थलमुखकुहरोच्छलितरुधिरगंडूषे करपत्रोत्कृत्तद्विधीभागविदीर्णदेहाधं ॥१॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org