SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताङ्गं ॥ मुह खरमुह गयतुरगमेढगमुहा य । हयकण्णा गयकण्णा अण्णे य अणारिया बहवे ॥३॥ पावा य चंडदंडाँ अणारिया णि- नरकविशीलाङ्का ग्घिणा गिरणुकंपा । धम्मोत्ति अक्खराइं जेसु ण णज्जति सुविणेवि ॥४॥" कालविभक्तिस्तु अतीतानागतवर्तमानकालभे-18|| भक्यध्य. चाीयवृ दात्रिधा, यदिवैकान्तसुषमादिकक्रमणावसर्पिण्युत्सर्पिण्युपलक्षितं द्वादशारं कालचक्र, अथवा-"सेमयावलियमुहुत्ता दिवस-1 उद्देशः १ चियुतं | महोरत्त पक्ख मासा य । संवच्छरयुगपलिया सागर उस्सप्पि परियट्टे ॥१॥" त्येवमादिका कालविभक्तिरिति, भावविभक्तिस्तु ॥१२३॥ जीवाजीवभावभेदाविधा, तत्र जीवभावविभक्तिः औदयिकौपशमिकक्षायिकक्षायोपशमिकपारिणामिकसान्निपातिकभेदात् पट्स कारा, तत्रौदयिको गतिकषायलिङ्गमिथ्यादर्शनाज्ञानासंयतासिद्धलेश्याश्चतुश्चतुरूयेकैकैकैकषड्भेदक्रमेणैकविंशतिभेदभिन्नः, तथौपशमिकः सम्यक्खचारित्रभेदाद् द्विविधः, क्षायिकः सम्यक्खचारित्रज्ञानदर्शनदानलाभभोगोपभोगवीर्यभेदानवधा, क्षायोपशमि-1 कस्तु ज्ञानाज्ञानदर्शनदानादिलब्धयश्चतुस्वित्रिपञ्चभेदाः तथा सम्यक्खचारित्रसंयमासंयमभेदक्रमेणाष्टादशधेति, पारिणामिको जीवभव्याभव्यखादिरूपः, सान्निपातिकस्तु द्विकादिभेदात् षड्विंशतिभेदः, संभवी तु षड्विधोऽयमेव गतिभेदात्पश्चदशधेति । | अजीवभावविभक्तिस्तु मूर्तानां वर्णगन्धरसस्पर्शसंस्थानपरिणामः अमृर्तानां गतिस्थित्यवगाहवर्तनादिक इति, साम्प्रतं समस्तपदापेक्षया नरकविभक्तिरिति नरकाणां विभागो विभक्तिस्तामाहपुढवीफासं अण्णाणुवक्कम णिरयवालवहणं च । तिसु वेदेति अताणा अणुभागं चेव सेसासु ॥ ६७॥ ॥१२३॥ १ तह प्र० । २ पापाचंडदंडाः अनार्या निघृणा निरनुकंपाः धर्म इति अक्षराणि यैन ज्ञायते खप्नेऽपि ॥१॥ ३. रुद्दा प्र० । ४ निरणुतावी प्र० । ५ समय | | आवलिका मुहूर्तः दिवसोऽहोरात्रं पक्षो मासश्च संवत्सरं युगं पल्यं सागर उत्सर्पिण्यवसर्पिण्यौ पुद्गलपरावर्तः ॥१॥ Sesasa9089999999 dan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy