________________
खपीति, द्रव्याश्रयणाच्छालिक्षेत्रादिकं गृह्यते, स्वाम्याश्रयणाच्च देवदत्तस्य क्षेत्रं यज्ञदत्तस्य वेति, यदिवा-क्षेत्रविभक्तिरार्यानार्य
क्षेत्रभेदाद् द्विधा, तत्राप्यार्यक्षेत्रमर्धषड्विंशतिजनपदोपलक्षितं राजगृहमगधादिकं गृह्यते, "रायगिह मगह चंपा अंगा तह ताम|| लित्ति वंगा य । कंचणपुरं कलिंगा वाणारसी चेव कासी य ॥१॥ साकेय कोसला गयपुरं च कुरु सोरियं कुसट्टा य । के
पिल्लं पंचाला अहिछत्ता जंगला चेव ॥२॥ बारवई य सुरट्ठा मिहिल विदेही य वच्छ कोसंबी । नंदिपुरं संदिग्भी भद्दिलपुरमेव मलया य ॥३॥ वइराड मच्छ वरणा अच्छा तह मित्तियावइ दसण्णा । सुत्तीमई य'चेदी वीयभयं सिंधुसोवीरा॥४॥
महुरा य सूरसेणा पावा भंगी ये मासपुरिचट्टा । सावत्थी य कुणाला, कोडीवरिसं च लोढा य ॥५॥ सेयवियाविय णयरि 18|| केययअद्धं च आरियं भणियं । जत्थुप्पत्ति जिणाणं चक्कीणं रामकिण्हाणं ॥ ॥६॥" अनार्यक्षेत्रं धर्मसंज्ञारहितमनेकधा, तदु-11
तम्-"सगै जवण सबर बब्बर कायमुरुंडो दुगोणपक्कणया । अक्खागहूणरोमस पारसखसखासिया चेव ॥१॥ दुविलयल|वोस बोकस भिल्लंदै पुलिंद कोंच भमर रूया । कोंबोय चीण चंचुय मालय दमिला कुलक्खा य ॥२॥ केकय किराय हप-|
राजगृहं मगधे चंपाङ्गे ताम्रलिप्तिर्वङ्गे काञ्चनपुरं कलिंगे वाणारसी काश्यां ॥१॥ साकेतं कौशले गजपुरं च कुरुषु सौरिकं च कुशात्तै कांपिल्यं पंचालायां अहिच्छत्रं जंगलायां चैव ॥२॥ द्वारवती सुराष्ट्रायां मिथिला विदेहेषु वत्से कौशाम्बी नंदीपुरं साण्डिल्ये भद्रिलपुरं मलये ॥ ३ ॥ वैराटं वच्छे वरणे अच्छा मृत्तिकावती दशाणे शुक्तिमती चेदिके वीतभयं सिन्धौ सौवीरे ॥ ४॥ मथुरा च शूरसेने पापायां भंग मासा पुर्या श्रावस्तिश्च कुणालायां कोटीवर्ष च लाटे च ॥५॥ | श्वेताम्बिकापि च नगरी कैकेय्यर्द्ध चार्य भाणितं यत्रोत्पत्तिर्जिनानां चक्रिणां रामकृष्णानां ॥६॥ २ वाराणसी प्र० । ३ शकयवनशबरबर्बरकायमुरुडदुइगौडपक्कणिकाः आख्याकहुणरोमाः पारसखसखासिकाश्चैव ॥१॥ ४ द्विवलश्चलौसबुक्कसाः भिल्लांध्रपुलिंदौचभ्रमररुकाः क्रौंचाश्च चीनचंचुकमालवद्र मिलकुलाख्याच ॥१॥ ५ मिलंध प्र.। कोचा य प्र. । कैकेयकिरातहयमुखखरमुखाः गजतुरगढमुखाय हयकर्णा गजकर्णाः अन्ये च अनार्या बहवः ॥१॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org