SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ माननुभवन्ति, तथा नरकपालैः-19 म्भापाकादिकं वधमनुभव खकृतकर्मफलभुजो नारका ' अ पृथिव्याः-शीतोष्णरूपायास्तीत्रवेदनोत्पादको यः स्पर्शः-सम्पर्कः पृथिवीसंस्पर्शस्तमनुभवन्ति, तमेव विशिनष्टि-अन्येनदेवादिना उपक्रमितुम्-उपशमयितुं यो न शक्यते सोज्न्यानुपक्रमस्तम् , अपराचिकित्स्यमित्यर्थः, तमेवम्भूतमपरासाध्यं पृथिवी-2 स्पर्श नारकाः समनुभवन्ति, उपलक्षणार्थवाच्चास्य रूपरसगन्धस्पर्शशब्दानप्येकान्तेनाशुभान्निरुपमाननुभवन्ति, तथा नरकपालैःपञ्चदशप्रकारैः परमाधार्मिकैः कृतं मुद्रासिकुन्तक्रकचकुम्भीपाकादिकं वधमनुभवन्त्याद्यासु 'तिम रत्नशर्करावालुकाख्यासु पृथिवीषु खकृतकर्मफलभुजो नारका 'अत्राणा' अशरणाः प्रभूतकालं यावदनुभवन्ति, 'शषासुचतमषु पृथिवीषु पधृमतमोमहा| तमःप्रभाख्यासु अनुभावमेव परमाधार्मिकनरकपालाभावेऽपि खत एव तत्कृतवेदनायाः सकाशाद्यस्तीव्रतरोऽनुभावो विषाको वेद-15 नासमुद्घातस्तमनुभवन्ति परस्परोदीरितदुःखाश्च भवन्तीति । साम्प्रतं परमाधार्मिकानामाद्यासु तिसपु पृथिवीषु वेदनोत्पादकान् खनामग्राहं दर्शयितुमाह अंबे अंबरिसी चेव, सामे य सबलेवि य । रोद्दोवरुद्द काले य, महाकालेत्तिआवरे ॥ ६८॥ असिपत्ते धणुं कुंभे, वालु वेयरणीवि य । खरस्सरे महाघोसे, एवं पण्णरसाहिया ॥६९॥ गाथाद्वयं प्रकटार्थम् , एवं ते चाम्बइत्यादयः परमाधार्मिका यादृक्षां वेदनामुत्पादयन्ति प्रायोऽन्वर्थसंज्ञखाचादृशाभिधाना एव द्रष्टव्या इति, साम्प्रतं खाभिधानापेक्षया यो या वेदनां परस्परोदीरणदुःखं चोत्पादयति तां दर्शयितुमाहधाडेंति य हाडेंति य हणंति विंधति तह णिसुंभंति । मुंचंति अंबरतले अंबा खलु तत्थ णेरइया ॥७॥ गंध रस इति प्र.। Jain Education Internat For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy