________________
सूत्रकृताङ्ग शीलाङ्काचार्ययवृ
त्तियुतं
॥१२०॥
स भिक्षुरवगतकामभोगविपाक आत्मानं स्त्रीसम्पर्कान्निरुध्य सन्मार्गे व्यवस्थाप्य यत्कुर्यात्तद्दर्शयति-न स्त्रियं नरकवीथीप्रायां नापि पशुं 'लीयेत' आश्रयेत स्त्रीपशुभ्यां सह संवासं परित्यजेत् 'स्त्रीपशुपण्डकविवर्जिता शय्येतिवचनात्, तथा स्वकीयेन 'पाणिना' हस्तेनावाच्यस्य 'न णिलिज्जेज' त्ति न सम्बाधनं कुर्यात्, यतस्तदपि हस्तसम्बाधनं चारित्रं शबलीकरोति, यदिवास्त्रीपश्वादिकं खेन पाणिना न स्पृशेदिति ॥ २० ॥ अपि च
| सुविसुद्धलेसे मेहावी, परकिरिअं च वज्जए नाणी । मणसा वयसा कायेणं, सबफासस हे अणगारे ॥२१॥ | इच्चेवमाहु से वीरे, धुअरए धुअमोहे से भिक्खू । तम्हा अज्झत्थविसुद्धे, सुविमुक्के आमोक्खाए परिवएज्जा सि ॥ २२ ॥ त्तिबेमि ॥ इति श्रीइत्थीपरिन्ना चतुर्थाध्ययनं समत्तं ॥ ( गाथाग्र० ३०९ )
सुष्ठु - विशेषेण शुद्धा - स्त्रीसम्पर्कपरिहाररूपतया निष्कलङ्का लेइया - अन्तःकरणवृत्तिर्यस्य स तथा स एवम्भूतो 'मेधावी' मर्यादावर्ती परस्मै ख्यादिपदार्थाय क्रिया परक्रिया - विषयोपभोगद्वारेण परोपकारकरणं परेण वाऽऽत्मनः संबाधनादिका क्रिया | परक्रिया तां च 'ज्ञानी' विदितवेद्यो 'वर्जयेत्' परिहरेत्, एतदुक्तं भवति-विषयोपभोगोपाधिना नान्यस्य किमपि कुर्यान्नाप्यात्मनः | स्त्रिया पादधावनादिकमपि कारयेत्, एतच्च परक्रियावर्जनं मनसा वचसा कायेन वर्जयेत्, तथाहि - औदारिककामभोगार्थं मन| सा न गच्छति नान्यं गमयति गच्छन्तमपरं नानुजानीते एवं वाचा कायेन च, सर्वेऽप्यौदारिके नव भेदाः, एवं दिव्येऽपि
१ पा० विहरे आमुक्खाए ।
Jain Education International
For Personal & Private Use Only
४ स्त्रीपरिज्ञाध्य. उद्देशः २
॥१२०॥
www.jainelibrary.org