SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ दावपि नियोज्यते, तथा-कर्तव्याकर्तव्यविवेकरहिततया हिताहितप्राप्तिपरिहारशून्यखात् पशुभूत इव, यथा हि पशुराहारमय| मैथुनपरिग्रहाभिज्ञ एव केवलम् , एवमसावपि सदनुष्ठानरहितखात्पशुकल्पः, यदिवा–स स्त्रीवशगो दासमृगप्रेष्यपशुभ्योऽप्यध| मखान्न कश्चित् , एतदुक्तं भवति-सर्वाधमखात्तस्य तत्तुल्यं नास्त्येव येनासावुपमीयते, अथवा-न स कश्चिदिति, उभयभ्रष्टखात्, तथाहि-न तावत्प्रवजितोऽसौ सदनुष्ठानरहितखात्, नापि गृहस्थः ताम्बूलादिपरिभोगरहितखाल्लोचिकामात्रधारिखाच्च, यदिवा ऐहिकामुष्मिकानुष्ठायिनां मध्ये न कश्चिदिति ॥१८॥ साम्प्रतमुपसंहारद्वारेण स्त्रीसङ्गपरिहारमाह९ एवं खु तासु विन्नप्पं, संथवं संवासं च वजेजा। तजातिआ इमे कामा, वजकरा य एवमक्खाए ॥१९॥ ३ एयं भयंण सेयाय, इइ से अप्पगं निरंभित्ता।णो इत्थिं णो पसुं भिक्खू, णो सयं पाणिणा णिलिजेजा२० _ 'एतत् पूर्वोक्तं खुशब्दो वाक्यालङ्कारे तासु यत् स्थितं तासां वा स्त्रीणां सम्बन्धि यद् विज्ञप्तम्-उक्तं, तद्यथा—यदि सकेशया मया सह न रमसे ततोऽहं केशानप्यपनयामीत्येवमादिकं, तथा स्त्रीभिः सार्ध 'संस्तवं परिचयं तत्संवासं च स्त्रीभिः | सहकत्र निवासं चात्महितमनुवर्तमानः सर्वापायभीरुः 'त्यजेत् जह्यात् , यतस्ताभ्यो-रमणीभ्यो जातिः-उत्पत्तिर्येषां तेऽमी कामास्तज्जातिका-रमणीसम्पर्कोत्थास्तथा 'अवयं पापं वजं वा गुरुखादधःपातकखेन पापमेव तत्करणशीला अवद्यकरा वज्रकरा वेत्येवम् 'आख्याताः' तीर्थकरगणधरादिभिः प्रतिपादिता इति ॥ १९ ॥ सर्वोपसंहारार्थमाह-'एवम्' अनन्तरनीत्या भयहेतुखात् स्त्रीभिर्विज्ञप्तं तथा संस्तवस्तत्संवासश्च भयमित्यतः स्त्रीभिः साध सम्पर्को न श्रेयसे असदनुष्ठानहेतुखात्तस्येत्येवं परिज्ञाय Poesceneseekeesesekcese. तिका रमणीसपत्तेमानः सर्वापायायामीत्येवमादिक, Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy