________________
अथशब्दोऽधिकारान्तरप्रदर्शनार्थः पूर्व लिङ्गस्थोपकरणान्यधिकृत्याभिहितम् , अधुना गृहस्थोपकरणान्यधिकृत्याभिधीयते, तद्यथा-'अंजणिमिति अञ्जणिकां कजलाधारभूतां नलिकां मम प्रयच्छखेत्युत्तरत्र क्रिया, तथा कटककेयूरादिकमलङ्कारं वा, तथा 'कुक्कययंति खुंखुणकं 'में मम प्रयच्छ, येनाहं सर्वालङ्कारविभूषिता वीणाविनोदेन भवन्तं विनोदयामि, तथा लोभ्रं च | लोध्रकुसुमं च, तथा 'वेणुपलासियंति वंशात्मिका श्लक्ष्णखक काष्ठिका, सा दन्तर्वामहस्तेन प्रगृह्य दक्षिणहस्तेन वीणावद्वाद्यते,
तथौषधगुटिकां तथाभूतामानय येनाहमविनष्टयौवना भवामीति ॥ ७ ॥ तथा कुष्ठम्-उत्पलकुष्ठं तथाऽगरं तगरं च, एते द्वे ६ अपि गन्धिकद्रव्ये, एतत्कुष्ठादिकम् 'उशीरेण' वीरणीमूलेन सम्पिष्टं सुगन्धि भवति यतस्तत्तथा कुरु, तथा 'तैलं' लोध्रकुङ्कुमा-18
दिना संस्कृतं मुखमाश्रित्य 'भिलिंजए'त्ति अभ्यङ्गाय ढोकयस्ख, एतदुक्तं भवति-मुखाभ्यङ्गार्थ तथाविधं संस्कृतं तैलमुपाहरेति, 18| येन कान्त्युपेतं मे मुखं जायते, 'वेणुफलाइंति वेणुकायोणि करण्डकपेटुकादीनि सन्निधिः सन्निधानं-वस्त्रादेर्व्यवस्थापनं तदर्थ
मानयेति ॥८॥ किश्च
नंदीचुण्णगाइं पाहराहि, छत्तोवाणहं च जाणाहि । सत्थं च सूवच्छेज्जाए, आणीलं च वत्थयं रयावेहि॥९॥ है सुफणिं च सागपागाए,आमलगाइं दगाहरणं च। तिलगकरणिमंजणसलागं,पिंसु मे विहूणयं विजाणेहि॥ है।
'नन्दीचुण्णगाईति द्रव्यसंयोगनिष्पादितोष्ठम्रक्षणचूर्णोऽभिधीयते, तमेवम्भूतं चूर्ण प्रकर्षण-येन केनचित्प्रकारेण 'आहर' १ कुक्कुइयं प्र. । २ भिजाए । भिंडलिंजाए. प्र. ।
ceseeeeeeeeeeeeeeerce
Lessestseeeeeeeeesta
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org