________________
सूत्रकृताङ्गं | दारूणि सागपागाए, पज्जोओ वा भविस्सती राओ। पाताणि य मे रयावेहि, एहि ता मे पिटुओमदे ॥५॥ ४ स्त्रीपशीलाता- 18| वत्थाणि य मे पडिलेहेहि, अन्नं पाणं च आहराहित्ति।गंधंच रओहरणं च, कासवगं च मे समणुजाणाहि ६/8|| रिज्ञाध्य. चाय
___ तथा 'दारूणि' काष्ठानि शाकं टक्कवस्तुलादिकं पत्रशाकं तत्पाकार्थ, कचिद् अन्नपाकायेति पाठः, तत्रानम्-ओदनादिकचियुतं
उद्देशः २ मिति, 'रात्रौ' रजन्यां प्रद्योतो वा भविष्यतीतिकृखा, अतो अटवीतस्तमाहरेति, तथा- [ग्रन्थानम् ३५००] 'पात्राणि' पत॥११६॥
द्रहादीनि 'रञ्जय' लेपय, येन सुखेनैव भिक्षाटनमहं करोमि, यदिवा-पादावलक्तकादिना रञ्जयेति, तथा-परित्यज्यापरं कर्म तावद् 'एहि आगच्छ 'मे' मम पृष्ठिम् उत्-प्राबल्येन मर्दय बाधते ममाङ्गमुपविष्टाया अतः संबाधय, पुनरपरं कार्यशेष करिष्यसीति ॥ ५॥ किञ्च-'वस्त्राणि च' अम्बराणि 'मे' मम जीर्णानि वर्तन्तेऽतः 'प्रत्युपेक्षव' अन्यानि निरूपय, यदिवामलिनानि रजकस्य समर्पय, मदुपधिं वा मूषिकादिभयात्प्रत्युपेक्षखेति, तथा अन्नपानादिकम् 'आहर' आनयेति, तथा 'गन्,' कोष्ठपुटादिकं ग्रन्थं वा हिरण्यं तथा शोभनं रजोहरणं तथा लोचं कारयितुमहमशक्तेत्यतः 'काश्यपं नापितं मच्छिरोमुण्डनाय श्रमणानुजानीहि येनाहं बृहत्केशानपनयामीति ॥ ६॥ किश्चान्यत्| अदु अंजणिं अलंकारं, कुक्कयेयं मे पयच्छाहि।लोद्धं च लोद्धकुसुमं च, वेणुपलासियं च गुलियं च ॥७॥ | कुटुं तगरं च अगलं, संपिटुं सम्म उसिरेणं । तेल्लं मुहभिंजाए, वेणुफलाइं सन्निधानाए ॥ ८॥ ॥११६॥
१ गंध इति स्यात्पाठान्तरम् । २ घर्घरमिति वि०प० । ३ भिण्डलिजाए प्र० ।
aasee9999999see
secevedeoeeeeeeesesecenes
बृहत्केशानपनयामीतिजाहरणं तथा लोचं कारयितुमहमानादिकम् ‘आहर' आनयेति, तथादिवा।
Jain Echication
anal
For Personal & Private Use Only
wwww.jainelibrary.org