________________
राणि
सूत्रकृताङ्गं गुणप्रमाणानन्तरं नयप्रमाणावसरः, तस्य चेदानीं पृथक्खानुयोगे नास्ति समवतारो, भवेद्वा पुरुषापेक्षया, तथा चोक्तम् “मंढनइयं सुयं ।
|१समयाशीलाङ्का- कालियं तु ण णया समोरयंति इहं । अपुहुत्ते समोयारो णत्थि पुहुत्ते समोयारो ॥१॥" तथा "आसन्ज उ सोयारं नए नयविसा- ध्ययने अचार्यायवृ
| रउ बूया," संख्याप्रमाणं खष्टधा-नामस्थापनाद्रव्यक्षेत्रकालपरिमाणपर्यवभावभेदात् , तत्रापि परिमाणसंख्यायां समवतारः, सापि नुयोगद्वात्तियुतं
| कालिकदृष्टिवादभेदात् द्विधा, तत्रास्य कालिकपरिमाणसंख्यायां समवतारः, तत्राप्यङ्गानङ्गयोरङ्गप्रविष्टे समवतारः, पर्यवसं-| ॥१०॥
| ख्यायां त्वनन्ताः पर्यवाः, तथा संख्येयान्यक्षराणि संख्येयाः संघाताः संख्येयानि पदानि संख्येयाः पादाः संख्येयाः श्लोकाः।
|संख्येया गाथाः संख्येया वेढाः संख्येयान्यनुयोगद्वाराणि । साम्प्रतं वक्तव्यतायाः समवतारश्चिन्त्यते-सा च खपरसमयतदुभ16|| यभेदात्रिधा, तत्रेदमध्ययनं त्रिविधायामपि समवतरति । अर्थाधिकारो द्वेधा-अध्ययनार्थाधिकार उद्देशार्थाधिकारश्च, तत्राध्य| यनार्थाधिकारोभिहितः, उद्देशार्थाधिकारं तु गाथान्तरितं नियुक्तिकृद्वक्ष्यति । साम्प्रतं निक्षेपावसरः, स च त्रिधा–ओघनिष्पन्नो नामनिष्पन्नः सूत्रालापकनिष्पन्नश्च, तत्रौघनिष्पन्नेऽध्ययनं, तस्य च निक्षेप आवश्यकादौ प्रबन्धेनाभिहित एव, नामनिष्पने तु समय इति नाम, तनिक्षेपार्थ नियुक्तिकार आहनाम ठवणों दविएँ खेत्ते काले कुतित्थसंगारे । कुलंगणसंकरगंडी" बोद्धव्वो भावसमए य ॥२९॥ II
॥१०॥ नामस्थापनाद्रव्यक्षेत्रकालकुतीर्थसंगारकुलगणसंकरगण्डीभावभेदात् द्वादशधा समयनिक्षेपः, तत्र नामस्थापने क्षुण्णे, द्रव्यस-12
१ वस्तुनः पर्यायाणां संभवतां निगमनं । २ मूढनयिकं (नयशून्यं) श्रुतं कालिकं तु न नयाः समवतरन्तीह । अपृथक्त्वे समवतारो नास्ति पृथक्त्वे समवतारः |॥१॥३आसाद्य तु श्रोतारं नयान् नयविशारदो बूयात् ॥
Seeeeeeeeeeeeeeeeeeeeeeeeee
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org