SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ मयो द्रव्यस्य सम्यगयनं-परिणतिविशेषः खभाव इत्यर्थः, तद्यथा-जीवद्रव्यस्योपयोगः पुद्गलद्रव्यस्य मूर्तलं धर्माधर्माकाशानां गतिस्थित्यवगाहदानलक्षणः, अथवा यो यस्य द्रव्यस्थावसरो-द्रव्यस्योपयोगकाल इति, तद्यथा-'वर्षासु लवणममृतं शरदि जलं गोपयश्च हेमन्ते । शिशिरे चामलकरसो घृतं वसन्ते गुडश्चान्ते ॥१॥ क्षेत्रसमय:-क्षेत्रम्-आकाशं तस्य समयः-खभावः, यथा 'एंगेणवि से पुण्णे दोहिवि पुण्णे सयंपि माएजा । लक्खसएणवि पुण्णे कोडिसहस्सपि माएजा ॥१॥ यदिवा देवकुरुप्रभृतीनां क्षेत्राणामीदृशोऽनुभावो यदुत तत्र प्राणिनः सुरूपा नित्यसुखिनो निर्वैराश्च भवन्तीति, क्षेत्रस्य वा परिकर्मणावसरः क्षेत्रसमय इति, कालसमयस्तु सुषमादेरनुभावविशेषः, उत्पलपत्रशतभेदाभिव्यङ्गयो वा कालविशेषः कालसमय इति, अत्र च द्रव्यक्षेत्रकालप्राधान्यविवक्षया द्रव्यक्षेत्रकालसमयता द्रष्टव्येति, कुतीर्थसमयः पाखण्डिकानामात्मीयात्मीय आगमविशेषः तदुक्तं वाऽनुष्ठानमिति, संगारः-संकेतस्तद्रूपः समयः संगारसमयः, यथा सिद्धार्थसारथिदेवेन पूर्वकृतसंगारानुसारेण गृहीतहरिशवो बलदेवः प्रतिबोधित इति, कुलसमयः-कुलाचारो यथा शकानां पितृशुद्धिः आभीरकाणां मन्थनिकाशुद्धिः, गणसमयो यथा मल्लानामयमाचारो-यथा यो ह्यनाथो मल्लो म्रियते स तैः संस्क्रियते, पतितश्चोद्भियत इति, संकरसमयस्तु संकरो-भिन्नजातीयानां मीलकस्तत्र च समयः-एकवाक्यता, यथा वाममार्गादावनाचारप्रवृत्तावपि गुप्तिकरणमिति, गण्डीसमयो-यथा शाक्यानां भोज १ कालओ भमरों सुगंधं चंदणादि तित्तो निंबो कक्खडो पाहाणो चू० । २ एकेनापि स पूर्णो द्वाभ्यामपि पूर्णः शतमपि मायात् । लक्षशतेनापि पूर्णः कोटी|सहनमपि मायात् ॥१॥ aeectioeaeeeeeeeeeeeeese Jain Education A nal For Personal & Private Use Only wom.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy