________________
हौ, शेषं पूर्ववतएककाः, पुनः पूर्वन्यायन ककन भागे हते षट् लक्ष्य पूर्णानि भवन्ति, एका सख्यः स से
१४, १२४३, २१४३, १४३३, शेपमझदयं क्रमोत्क्रमाभ्यां व्यवस्थाप्य भिमात्रि केश भागे हते द्वौ लभ्येते, तावन्म
प्रत्येक पश्चमपलो न्यस्याः यावद्विशत्युत्तरं शतमिति, तदधोऽग्रतो न्यस्तमकं मुक्खा येऽन्ये तेषां यो यो महत्संख्यः स सोऽधस्ताच्चतु-12 विंशतिसंख्य एव तावत् न्यस्यो यावत्सप्त शतानि विंशत्युत्तराणि पञ्चमपत्रावपि पूर्णानि भवन्ति, एषा च गणितप्रक्रिययैवान्यो|ऽभिधीयते, एवमनया प्रक्रियया चतुर्विंशतेः शेषचतुष्ककेन भागे हृते षट् लभ्यन्ते, तावन्तश्चतुर्थपतौ चतुष्ककाः स्थायाः, तदधः षट् त्रिकाः, पुनर्द्विका भूय एककाः, पुनः पूर्वन्यायेन पतिः पूरणीया, पुनः षट्कस्य शेषत्रिकेण भागे हते द्वौ लभ्येते, तावन्मात्रौ त्रिको तृतीयपक्ती, शेषं पूर्ववत् , शेषपतिद्वये शेषमङ्कद्वयं क्रमोत्क्रमाभ्यां व्यवस्थाप्यमिति १२३४, २१३४, १३२४, ३१२४, |२३१४, ३२१४, १२४३, २१४३, १४२३, ४१२३, २४१३, ४२१३, १३४२, ३१४२, १४३२, ४१३२, ३४१२, ४३१२, |२३४१, ३२४१, २४३१, ४२३१, ३४२१, ४३२१ । तथा नाम्नि षड्विधनाम्यवतरति, यतस्तत्र षड् भावाः प्ररूप्यन्ते, श्रुतस्य च
क्षायोपशमिकभाववर्तिखात् । प्रमाणमधुना-प्रमीयतेऽनेनेति प्रमाणं, तत् द्रव्यक्षेत्रकालभावभेदाच्चतुर्दा, तत्रास्थाध्ययनस्य क्षायोपश-10 || मिकभावव्यवस्थितखाद्भावप्रमाणेऽवतारः, भावप्रमाणं च गुणनयसंख्याभेदात्रिधा, तत्रापि गुणप्रमाणे समवतारः, तदपि जीवाजीवभे-18
दाद् द्विधा, समयाध्ययनस्य च क्षायोपशमिकभावरूपखात् तस्य च जीवानन्यखाजीवगुणप्रमाणे समवतारः, जीवगुणप्रमाणमपि ज्ञानदर्शनचारित्रभेदात्रिविधं, तत्रास्य बोधरूपखात् ज्ञानगुणप्रमाणे समवतारः, तदपि प्रत्यक्षानुमानोपमानागमभेदाचतुर्द्धा, तत्रास्यागमप्रमाणे समवतारः, सोऽपि लौकिकलोकोत्तरभेदाद् द्विधा, तदस्य लोकोत्तरे समवतारः, तस्य च सूत्रार्थतदुभयरूपत्वात्रैविध्यं, ॥ (अस्य त्रिपरूत्वात् ) त्रिष्वपि समवतारः, यदिवा-आत्मानन्तरपरम्परभेदादागमस्त्रिविधः, तत्र तीर्थकृतामर्थापेक्षयाऽऽत्मागमो गणधराणामनन्तरागमस्तच्छिष्याणां परम्परागमः, सूत्रापेक्षया तु गणधराणामात्मागमस्तच्छिष्याणामनन्तरागमस्तदन्येषां परम्परागमः,
Jain Education Halal
For Personal & Private Use Only
|| (
Mainelibrary.org