________________
सूत्रकृताङ्गं शीलाङ्काचाय-यत्तियुतं
॥९॥
तत्राद्यमध्ययनं समयाख्यं, तस्य चोपक्रमादीनि चत्वार्यनुयोगद्वाराणि भवन्ति, तत्रोपक्रमणमुषक्रम्यते वाऽनेन शास्त्र न्यासदेश- १ समयानिक्षेपावसरमानीयत इत्युपक्रमः,स च लौकिको नामस्थापनाद्रव्यक्षेत्रकालभावभेदेन षडूप आवश्यकादिष्वेव प्रपश्चितः,शास्त्रीयो- ध्ययने अ|ऽप्यानुपूर्वीनामप्रमाणवक्तव्यतार्थाधिकारसमवताररूपः षोडैव,तत्रानुपूर्व्यादीन्यनुयोगद्वारानुसारेण ज्ञेयानि तावद्यावत्समवतार,
नुयोगद्वा
राणि तत्रैतदध्ययनमानुपूर्व्यादिषु यत्र यत्र समवतरति तत्र तत्र समवतारयितव्यं, तत्र दशविधायामानुपूा गणनानुपूर्ध्या समवतरति, | सापि त्रिधा-पूर्वानुपूर्वी पश्चानुपूर्वी अनानुपूर्वी चेति, तत्रेदमध्ययनं पूर्वानुपूर्ध्या प्रथमं पश्चानुपूर्व्या षोडशम् अनानुपूर्ध्या तु
चिन्त्यमानमस्यामेवैकादिकायामेकोत्तरिकायां षोडशगच्छगतायां श्रेण्यामन्योऽन्याभ्यासद्विरूपोनसंख्याभेदं भवति । अनानुपूर्ध्या है तु भेदसंख्यापरिज्ञानोपायोऽयं, तद्यथा-'एकाद्या गच्छपर्यन्ताः, परस्परसमाहताः। राशयस्तद्धि विज्ञेयं, विकल्पगणिते फलम् || ॥१॥ प्रस्तारानयनोपायस्वयम्-"पुवाणुपुति हेहा समयाभेएण कुण जहाजेहं । उवरिमतुलं पुरओ नसेज पुवकमो सेसे ॥१॥"
तत्र-'गणितेऽन्त्यविभक्ते तु, लब्धं शेषैर्विभाजयेत् । आदावन्ते च तत् स्थाप्यं, विकल्पगणिते क्रमात् ॥१॥' अयं श्लोकः शिष्य-18 |हितार्थ विवियते-तत्र सुखावगमार्थ षट् पदानि समाश्रित्य तावत श्लोकार्थो योज्यते, तत्रैवं१२३४५६ षट् पदानि स्थाप्यानि, एतेषां | | परस्परताडनेन सप्त शतानि विंशत्युत्तराणि गणितमुच्यते, तसिन् गणितेऽन्त्योऽत्र षट्कः तेन भागे हृते विंशत्युत्तरं शतं लभ्यते, तच | | षण्णां पङ्कीनामन्त्यपतौ षटकानां न्यस्यते, तदधः पञ्चकानां विंशत्युत्तरमेव शतम् , एवमधोऽधश्चतुष्कत्रिकद्विकैककानां प्रत्येक विंशत्युत्तरशतं न्यस्यम्, एवमन्त्यपतौ सप्त शतानि विंशत्युत्तराणि भवन्ति, एषा च गणितप्रक्रियाया आदिरुच्यते, संथा यचड़िशत्युत्तरं शतं लब्धं, तस्य च पुनः शेषेण पञ्चकेन भागेऽपहृते लब्धा चतुर्विशतिः, तावन्तस्तावन्तश्च पञ्चकचतुष्कत्रिकविकैकका:
SO9099298999999999
Jain Education International
For Personal & Private Use Only
www.janelibrary.org