________________
त्तियुतं
सूत्रकृताङ्गं 18 अभिभूय, काः ?-'स्त्रियः' कूलवालुकादीनामिव मागधगणिकाद्या नानाविधकपटशतकरणदक्षा विविधविब्बोकवत्यो भाव-९४ स्त्रीपशीलाङ्का- 18 मन्दाः-कामोद्रेकविधायितया सदसद्विवेकविकलाः समीपमागत्य शीलात् ध्वंसयन्ति, एतदुक्तम् भवति-भ्रातृपुत्रव्यपदेशेन || रिज्ञाध्य. चाय
साधुसमीपमागत्य संयमाद् भ्रंशयन्ति, तथा चोक्तम्-"पियपुत्त भाइकिडगा णत्तूकिडगा य सयणकिडगा य । एते जोवणकि- 18 उद्देशः १
डगा पच्छन्नपई महिलियाणं ॥१॥" यदिवा-छन्नपदेनेति गुप्ताभिधानेन, तद्यथा-"काले प्रसुप्तस्य जनार्दनस्य, मेघान्धकारासु ॥१०५॥ च शर्वरीषु । मिथ्या न भाषामि विशालनेत्रे!, ते प्रत्यया ये प्रथमाक्षरेषु ॥१॥" इत्यादि, ताः स्त्रियो मायाप्रधानाः प्रतारणो-2
पायमपि जानन्ति-उत्पन्नप्रतिभतया विदन्ति, पाठान्तरं वा ज्ञातवत्यः, यथा 'श्लिष्यन्ते' विवेकिनोऽपि साधव एके तथाविधकर्मोदयात् तासु सङ्गमुपयान्ति ॥ २॥ तानेव मूक्ष्मप्रतारणोपायान् दर्शयितुमाहपासे भिसंणिसीयंति अभिक्खणं पोसवत्थं परिहिति। कार्य अहेवि दंसंति, बाहू उडु कक्खमणुवजे॥३॥ सयणासणेहिं जोगेहिं इथिओ एगता णिमंतंति। एयाणि चेव से जाणे, पासाणि विरूवरूवाणि ॥ ४ ॥
'पार्श्वे' समीपे 'भृशम्' अत्यर्थमूरूपपीडमतिस्नेहमाविष्कुर्वन्त्यो 'निषीदन्ति' विश्रम्भमापादयितुमुपविशन्तीति, तथा कामं पुष्णातीति पोषं-कामोत्कोचकारि शोभनमित्यर्थः तच्च तद्वस्त्रं पोषवस्त्रं तद् 'अभीक्ष्णम्' अनवरतं तेन शिथिलादिव्यपदेशेन परिदधति, स्वाभिलाषमावेदयन्त्यः साधुप्रतारणार्थ परिधानं शिथिलीकृत्य पुनर्निबध्नन्तीति, तथा 'अधःकायम्' ऊर्वादिकमन१ प्रियपुत्रभ्रातृक्रीडका नप्तृक्रीडकाश्च खजनक्रीडकाश्च एते यौवनक्रीडकाः प्राप्ताः प्रच्छन्नपतयो महिलानां ॥१॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org