________________
ङ्गोद्दीपनाय ' दर्शयन्ति' प्रकटयन्ति, तथा 'बाहुमुद्धृत्य ' कक्षामादर्श्य 'अनुकूल' साध्वभिमुखं 'व्रजेत्' गच्छेत् । सम्भावनायां लिङ्, सम्भाव्यते एतदङ्गप्रत्यङ्गसन्दर्शकत्वं स्त्रीणामिति ॥ ३ ॥ अपि च- 'सयणासणे' इत्यादि, शय्यतेऽस्मिन्निति शयनं - पर्यङ्कादि तथाssस्यतेऽस्मिन्नित्यासनम् - आसंदकादीत्येवमादिना 'योग्येन' उपभोगार्हेण कालोचितेन 'स्त्रियो' योषित 'एकदा ' इति विविक्त देशकालादौ निमन्त्रयन्ति' अभ्युपगमं ग्राह्यन्ति, इदमुक्तं भवति - शयनासनाद्युपभोगं प्रति साधुं प्रार्थयन्ति, 'एतानेव' शयनासेन निमन्त्रणरूपान् स साधुर्विदितवेद्यः परमार्थदर्शी 'जानीयाद्' अवबुध्येत स्त्रीसम्बन्धकारिणः पाशयन्ति - बध्नन्तीति पाशास्तान् 'विरूपरूपान' नानाप्रकारानिति । इदमुक्तं भवति - स्त्रियो ह्यासन्नगामिन्यो भवन्ति, तथा चोक्तम् – “अंचं' वा निंबं वा अवभासगुणेण आरुह वल्ली । एवं इत्थीतोवि य जं आसन्नं तमिच्छन्ति ॥ १ ॥ " तदेवम्भूताः स्त्रियो ज्ञाखा न ताभिः सार्धं साधुः सङ्गं कुर्यात्, यतस्तदुपचारादिकः सङ्गो दुष्परिहार्यो भवति, तदुक्तम् - "जं इच्छसि घेत्तुं जे पुविं तं आमिसेण गिण्हाहि । आमिसपास निबद्धो काहि कर्ज अकज्जं वा ॥ १ ॥ " ॥ ४ ॥ किञ्च –
नो तासु चक्खु संधेजा, नोविय साहसं समभिजाणे | णो सहियंपि विहरेजा, एवमप्पा सुरक्खिओ होइ ५ आमंतिय उस्सविया भिक्खु आयसा निमंतंति । एताणि चेव से जाणे, सहाणि विरूवरूवाणि ॥६॥
१ ० सनादिनि० प्र० । २ आम्रं वा निम्बं वाभ्यासगुणेनारोहति वल्ली । एवं स्त्रियोऽपि य एवासन्नस्तमिच्छति ॥ १ ॥ २ यान् गृहीतुमिच्छसि तानामिषेण पूर्व गृहाण । यदामिषपाशनिबद्धः करिष्यति कार्यमकार्य वा ॥ १ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org