________________
सूत्रकृताङ्गं
अहवा को जुवईणं जाणइ चरियं सहावकुडिलाणं । दोसाण आगरो चिय जाण सरीरे वसइ कामो॥१३॥ मूलं दुश्चरियाणं ४ स्वीपशीलाङ्का- हवइ उ णरयस्स वत्तणी विउला । मोक्खस्स महाविग्धं वजेयवा सया नारी ॥ १४ ॥ धण्णा ते वरपुरिसा जे रिज्ञाध्य. चार्यांय- IS| चिय मोत्तूण णिययजुवईओ । पवइया कयनियमा सिवमयलमणुत्तरं पत्ता ॥१५॥" अधुना यादृक्षः शूरो भवति तादृक्षं || उद्देशः १ चियुतं
दर्शयितुमाह॥१०४॥ धम्मंमि जो दढा मई सो सूरो सत्तिओ य वीरो याणहु धम्मणिरुस्साहो पुरिसो सूरो सुबलिओऽवि ॥ ६२॥
KI 'धर्म' श्रुतचारित्राख्ये दृढा-निश्चला मतिर्यस्य स तथा एवम्भूतः स इन्द्रियनोइन्द्रियारिजयात्शूरः तथा 'सात्त्विको महा॥ सत्त्वोपेतोऽसावेव 'वीर' खकर्मदारणसमर्थोऽसावेवेति, किमिति ?, यतो नैव 'धर्मनिरुत्साहः सदनुष्ठाननिरुद्यमः सत्पुरुषाची-18 181णेमार्गपरिभ्रष्टः पुरुषः सुष्टु बलवानपि शूरो भवतीति । एतानेव दोषान् पुरुषसम्बन्धेन स्त्रीणामपि दर्शयितुमाह
__ एते चेव य दोसा पुरिससमाएवि इत्थीयाणंपि । तम्हा उ अप्पमाओ विरागमगंमि तासिं तु ॥ ६३ ॥ का ये प्राक् शीलप्रध्वंसादयः स्त्रीपरिचयादिभ्यः पुरुषाणां दोषा अभिहिता एत एवान्यूनाधिकाः पुरुषेण सह यः समाय:सम्बन्धस्तस्मिन् स्त्रीणामपि, यस्माद्दोषा भवन्ति तस्मात् तासामपि विरागमार्गे प्रवृत्तानां पुरुषपरिचयादिपरिहारलक्षणोऽप्रमाद
|॥१०४॥ १ अथवा को युवतीनां जानाति चरितं खभावकुटिलानां । दोषाणामाकरचैव यासां शरीरे वसति कामः ॥१॥२ मूलं दुश्चरितानां भवति तु नरकस्य वर्तनी Q! विपुला । मोक्षस्य महाविघ्नं वर्जयितव्या सदा नारी ॥१॥ ३ धन्यास्ते वरपुरुषा ये चैव मुक्त्वा निजकयुवतीः । प्रनजिताः कृतनियमाः शिवमचछमनुत्तरं प्राप्ताः॥१॥
eeeeeees
dain Education
abonal
For Personal & Private Use Only
www.jainelibrary.org